________________
जस्सबाहल्लाए उवरिं एगं जोयणसहस्समौगाहेत्ता हेट्ठा एगं जोयणसहस्सं वजेत्ता मज्झे सोलसुत्तरे जोयणसयसहस्से, एत्थ णं धूमप्प-10
भापदविनेरइयाणं तिन्नि नेरइयावाससयसहस्सा भवंतीति मक्खायं, ते णं णरगा अंतों वट्टा जाव असुभा नरगेसु वेयणा इति, प्रिन्थाप्रम ३०००1। तमप्पभाए णं भंते! पुढवीए सोलसुत्तरजोयणसयसहस्सबाहल्लाए उवरि केवतियं ओगाहेत्ता हेहा केवतियं वजेत्ता मझे केवतिए केवतिया नरगावाससयसहस्सा पण्णत्ता?, गोयमा तमप्पभाए णं पुढवीए सोलसुत्तरजोयणसयसहस्सवाहल्लाए उवरि एगं जोयणसहस्समोगाहेत्ता हेट्ठा एगं जोयणसयसहस्सं वजेत्ता मज्झे चोइसुत्तरे जोयणसयसहस्से एत्थ णं तमापुढविनेरइयाणं एगे|5 पंचूणे नरगावाससयसहस्से भवन्तीति मक्खायं, ते णं णरगा अंतो वट्टा जाव असुभा नरगेसु वेयणा । अहेसत्तमाए णं भंते ! पुढवीए अटोत्तरजोयणसयसहस्सबाहल्लाए उवरि केवइयं ओगाहेत्ता हेट्ठा केवइयं वजेत्ता मज्झे केवइए केवइया अणुत्तरा महइमहालया महानरगावासा पण्णत्ता ?, गोयमा! अहेसत्तमाए पुढवीए अद्भुत्तरजोयणसयसहस्सवाहल्लाए उवरिं अद्धतेवण्णं जोयणसहस्साई ओगाहेत्ता || हेट्ठावि अद्धतेवणं जोयणसहस्साई वज्जित्ता मज्झे तिसु जोयणसहस्सेसु एत्थ णं अहेसत्तमपुढविनेरइयाणं पंच अणुत्तरा महइमहा-18 लया महानिरया पण्णत्ता, तंजहा-काले महाकाले रोरुए महारोरुए मज्झे अप्पइट्ठाणे, ते णं महानरगा अंतो वट्टा जाव असुभा महानरगेसु वेयणा" इति । इदं च सकलमपि सूत्रं सुगम, तत्र बाहल्यपरिमाणनरकावासयोग्यमध्यभागपरिमाणनरकावाससङ्ख्यानामिमाः सङ्घहणिगाथा:-आसीयं बत्तीसं अट्ठावीसं तहेव वीसं च । अट्ठारस सोलसगं अद्वत्तरमेव हेद्विमया ॥१॥ अट्ठत्तरं च तीसं छव्वीसं चेव सयसहस्सं तु । अट्ठारस सोलसर्ग चोदसमहियं तु छट्ठीए ॥२॥ अद्धतिवण्णसहस्सा उवरिमहे वजिऊण तो भणिया।