________________
A
AAAAAAAAAACANCECT
पूर्णानि सप्त योजनानि धूमप्रभायाः सत्रिभागानि सप्त योजनानि तम:प्रभायात्रिभागोनान्यष्टौ योजनानि अधःसप्तमपृथिव्याः प्रतिपत्ती * परिपूर्णान्यष्टौ योजनानि, सूत्राक्षराणि तु सर्वत्र पूर्ववद्योजनीयानि ॥ सम्प्रति घनवातवलयस्य तिर्यग्बाहल्यपरिमाणप्रतिपादनार्थ
उद्देशः १ 8 माह-इमीसे णं भंते!' इत्यादि, अस्या रत्नप्रभायाः पृथिव्या घनवातवलयस्तिर्यग्बाहल्येनार्द्धपञ्चमानि-सार्द्धानि चत्वारि योज-४नोदध्या८ नानि प्रज्ञप्तः, अत ऊर्वं तु प्रतिपृथिवि गव्यूतं वर्द्धनीयं, तथा चाह-द्वितीयस्याः पृथिव्याः क्रोशोनानि पश्च योजनानि, तृतीयस्याः , दिबाहल्यं पृथिव्याः परिपूर्णानि पञ्च योजनानि, चतुर्थ्याः पृथिव्याः सक्रोशानि पञ्च योजनानि, पञ्चम्याः पृथिव्या अर्द्धषष्ठानि-सा नि
सू० ७६ पच योजनानि, पष्ठयाः पृथिव्याः कोशोनानि पड् योजनानि, सप्तम्याः पृथिव्याः परिपूर्णानि षड् योजनानि ॥ सम्प्रति तनुवातवलयस्य तिर्यगवाहत्यपरिमाणप्रतिपादनार्थमाह-'इमीसे णं भंते !' इत्यादि, अस्या भदन्त! रत्नप्रभायाः पृथिव्यास्तनुवातवलय: 'फियत्' किंप्रमाणं 'बाहल्येन' तिर्यग्वाहल्यन प्रज्ञप्तः ?, भगवानाह-पटक्रोशबाहल्येन प्रज्ञप्तः, अत ऊर्ध्वं तु प्रतिपृथिवि क्रोशस्य त्रिभागो वर्द्धनीयः, तथा चाह-द्वितीयस्याः पृथिव्याः सनिभागान् षट् क्रोशान् बाहल्येन प्रज्ञप्तः, तृतीयस्याः पृथिव्यात्रिभागोनान् सप्त क्रोशान् चतुर्थ्याः पृथिव्याः परिपूर्णान् सप्त क्रोशान् पञ्चम्याः पृथिव्याः सत्रिभागान् सप्त क्रोशान् पष्ठयाः पृथिव्यात्रिभागोनान् अष्टौ क्रोशान्, अधःसप्तम्या: परिपूर्णान् अष्टौ क्रोशान् , उक्तश्च-"छच्चेव अद्धपंचमजोयणसच होइ रयणाए । उदही घणतणुवाया (उ)जहासंखेण निदिहा ॥१॥ सतिभागगाउगाउयं च तिभागो गाउयस्स बोद्धव्वो ।आइधुवे पक्खेवो अहो अहो जाव
सत्तमिया ॥ २॥" एतेषां च त्रयाणामपि घनोदध्यादिविभागानामेकत्र मीलने प्रतिपृथिवि यथोक्तमपान्तरालमानं भवति ॥ सम्प्रत्ये- ॥९६॥ २ तेष्वेव घनोदध्यादिवलयेपु क्षेत्रच्छेदेन कृष्णवर्णाद्युपेतद्रव्यास्तित्वप्रतिपादनार्थमाह-'इमीसे णं भंते!' इत्यादि, पूर्ववद्भावनीयं,