________________
CHORDEREDSORBAS
5 नोदधेर्योजनविंशतिसहस्रप्रमाणबाहल्यस्य, ततोऽसहयातयोजनमहनप्रमाणवाहल्यस्य घनवातस्य, तत एतावत्प्रमाणयाहल्यस्य तनु- ३प्रतिपत्ती
वातस्य, ततोऽवकाशान्तरस्य तावत्प्रमाणस्य । तत: शर्कराप्रभायाः पृथिव्या द्वात्रिंशत्सहस्रोत्तरयोजनशतसहस्रयाहल्यपरिमाणायाः, 6 उद्देशः १ २ तस्या एवाधस्ताद्यथोक्तप्रमाणबाइल्यानां घनोदधिधनवाततनुवातावकाशान्तराणाम्, एवं यावद्धःसप्तम्याः पृथिव्या अष्टमहस्राधिक- रमप्रभा 5 योजनशतसहसपरिमाणवाहल्यायाः, ततस्तस्या एवाधःमप्तमपृथिव्या अधस्तात्क्रमेण घनोदधिधनवाततनुवातावकाशान्तराणां प्रभ-दिसंस्थानं निर्वचनसूत्राणि यथोक्तद्रव्यविपयाणि भावनीयानि ॥ सम्प्रति संस्थानप्रतिपादनार्थमाह
सू०७४ इमा णं भंते ! रयणप्प० पु० फिसंठिता पण्णत्ता?, गोयमा! झल्लरिसंठिता पण्णत्ता । इमीसे णं भंते ! रयणप्प० पु. खरकंडे किंसंठिते पण्णत्ते?, गोयमा! मल्लरिसंठिते पण्णत्ते । इमीसे णं भंते! रयणप० पु० रयणकंडे किंसंठिते पण्णत्ते?, गोयमा! झरिसंठिए पण्णत्ते। एवं जावरिहे। एवं पंकयहुलेवि, एवं आवयहलेवि घणोदधीचि घणवाएवि तणुवाएवि ओवसंतरेवि, सव्वे झल्लरिसंठिते पण्णत्ते । सक्करप्पभा णं भंते! पुढवी किंसंठिता पण्णत्ता, गोयमा! झल्लरिसंठिता पण्णत्ता, सकरप्पभापुढवीए घणोदधी किंसंठिते पण्णते?, गोयमा! झल्लरिसंठिते
पण्णत्ते, एवं जाव ओवासंतरे, जहा सक्करप्पभाए वत्तव्यया एवं जाव अहेसत्तमाएवि ॥ (सू०७४) 'इमा णं भंते' इत्यादि, 'इयं प्रत्यक्षत उपलभ्यमाना णमिति वाक्यालकती रत्नप्रभापूथिवी किमिव संस्थिता किंसंस्थिता प्रज्ञप्ता,5 ॥१३॥ भगवानाह-गौतम झल्लरीव संस्थिता झल्लरीसंस्थिता प्रज्ञप्ता, विस्तीर्णवलयाकारत्वात् । एवमस्यामेव रत्नप्रभायां पृथिव्यां सरकाण्डं, तथापि
KACICALCHAKRAMRITE