________________
IMP-
440
ॐॐॐॐ
कायिकैकेन्द्रियतिर्यग्योनिकनपुंसका अनन्तगुणाः, निगोदजीवानामनन्तत्वात् ॥ सम्प्रति स्त्रीपुरुपनपुंसकानां भवस्थितिमानं कायस्थि-5२प्रतिपत्ती - तिमानं च क्रमेणाभिधातुकाम आह
वेदानांइत्थीणं भंते! केवइयं कालं ठिती पण्णत्ता?, गोयमा! एगणं आएसेणं जहा पुर्दिव भणियं, एवं स्थित्यादिः पुरिसस्सवि नपुंसकस्सवि, संचिट्टणा पुनरवि तिण्हंपि जहापुचि भणिया, अंतरंपितिण्हपि जहापुब्वि भणियं तहा नेयव्वं ॥ (सू०६३)
अल्पवहुत्वं 'इत्थीणं भंते! केवइयं कालं ठिई पण्णत्ता ?, इत्यादि, एतत्सर्व प्रागुक्तवद्भावनीयम् , अपुनरुक्तता च प्राक् रुयादीनां पृथक् है
सू०६४ स्वस्खाधिकारे स्थित्यादि प्रतिपादितमिदानीं तु समुदायेनेति ॥ सम्प्रति स्त्रीपुरुपनपुंसकानामल्पवहुत्वमाह-(एयासि णं भंते! इत्थीणं पुरिसाणं नपुंसकाण य कयरे कयरेहिंतो अप्पा वा ४ ?, सव्वथोवा पुरिसा इत्थीओ संखेजगुणा नपुंसका अणंतगुणा) 'एयासि णं भंते! इत्थीण'मित्यादि, सर्वस्तोकाः पुरुपाः रुयादिभ्यो हीनसङ्ख्याकत्वात् , तेभ्यः स्त्रियः सयेयगुणाः, ताभ्यो नपुंसका अनन्तगुणाः, एकेन्द्रियाणामनन्तानन्तसहयोपेतत्वात् । इह पुरुपेभ्यः स्त्रियः सहयेयगुणा इत्युक्तं, तत्र काः स्त्रियः स्वजातिपुरुषापेक्षया कतिगुणा इति प्रभावकाशमाशय तन्निरूपणार्थमाह
तिरिक्खजोणित्थियाओ तिरिक्खजोणियपुरिसेहिंतो तिगुणाउ तिरूवाधियाओ मणुस्सित्थियाओ मणुस्सपुरिसेहिंतो सत्तावीसतिगुणाओ सत्तावीसयरूवाहियाओ देवित्थियाओ देवपुरिसेहिंतो यत्तीसगुणाओ बत्तीसइरूवाहियाओ सेत्तं तिविधा संसारसमायण्णगा जीवा पण्णसा