________________
AAAAAAAAAAAAAGRICS
जो. णपुंसकाणं जलयराणं धलयराणं खहयराणं मणुस्सित्थीणं कम्मभूमियाणं अकम्मभूमियाणं अंतरदीवियाणं मणुस्सपुरिसाणं कम्मभूमियाणं अकम्म० अंतरदीवयाणं मणुस्सणपुंसकाणं कम्मभूमिकाणं अकम्मभूमिकाणं अंतरदीवकाणं देवित्थीणंभवणवासिणीणं वाणमंतरीणीणं जोतिसिणीणं वेमाणिणीणं देवपुरिसाणं भवणवासिणीणं वाणमंतराणं जोतिसियाणं वेमाणियाणं सोधम्मकाणं जाव गेवेजकाणं अणुत्तरोववातियाणं नेरइयणपुंसकाणं रयणप्पभापुढविनेरइयनपुंसकाणं जाव अहेसत्तमपुढविणेरदयणपुंसकाण य कयरे २ हिन्तो अप्पा वा ४१, गोयमा! अंतरदीवअकम्मभूमकमणुस्सित्थीओ मणुस्सपुरिसा य, एते णं दोवि तुल्ला सव्वत्थोवा, देवकुरुउत्तरकुरुअकम्मभूमगमणुस्सइत्थीओ पुरिसा य एते णं दोवि तुल्ला संखे० एवं हरिवासरम्मगवास एवं हेमवतहेरण्णवयभरहेरवयकम्मभूमगमणुस्सपुरिसादोवि संखे० भरहेरवतकम्म० मणुस्सित्थीओदोवि संखे० पुव्वविदेहअवरविदेहकम्मभूमकमणुस्सपुरिसादोवि संखे०, पुवविदेहअवरविदेहकम्म०मणुस्सित्थियाओ दोवि संखे० अणुत्तरोववातियदेवपुरिसा असंखेजगुणा उवरिमगेवेज्जा देवपुरिसा संखे०जाव आणते कप्पे देवपुरिसा संखे० अधेसत्तमाए पुढवीए नेरइयणपुंसका असंखे०छट्ठीए पुढवीए नेरइयनपुंसका असं०सहस्सारे कप्पे देवपुरिसा असंखे० महासुक्के कप्पे देव० असं० पंचमाए पुढवीए नेरइयनपुंसका असं० लंतए कप्पे देवपु० असं० चउत्थीए पुढवीए नेरह
ACARICHAASCAMORORS
२प्रतिपत्तं नपुंसके बन्धस्थितिः प्रकारश्च
सू० ६१ है वेदानाम* ल्यवहुत्वं
पाव तुल्ला सव्वत्थोवा
सू० ६२
ओदावतहेरण्णवयभरहेरवय परिसा य एते णं दो
-6-9
॥८४॥