SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ 7 इत्यर्थः ॥ सम्प्रत्यष्टावल्पबहुत्वानि वक्तव्यानि, तद्यथा-प्रथमं सामान्येन तिर्यकत्रीपुरुपनपुंसकप्रतिबद्धम् , एवमेव मनुष्यप्रतिवद्धं २प्रतिपत्तौ द्वितीयं, देवस्त्रीपुरुपनारकनपुंसकप्रतिबद्धं तृतीयं, सकलसम्मिश्रं चतुर्थ, जलचर्यादिविभागतः पञ्चमं, कर्मभूमिजादिमनुष्यरूयादि नपुंसके विभागत: पष्ठं, भवनवास्यादिदेव्यादिविभागतः सप्तम, जलचर्यादिविजातीयव्यक्तिव्यापकमष्टमं, तत्र प्रथममभिधित्सुराह बन्धएतेसि णं भंते! इत्थीणं पुरिसाणं नपुंसकाण य कतरेरहिंतो अप्पा वा ४?, गोयमा! सव्व स्थितिः त्थोवा पुरिसा इत्थीओ संखि०णपुंसका अणंत। एतेसिणं भंते! तिरिक्खजोणिइत्थीणं तिरि प्रकारश्च क्खजोणियपुरिसाणं तिरिक्खजोणियणपुंसकाण य कयरे २ हिंतोअप्पा वा ४१, गोयमा! सव्वत्थो सू०६१ वा तिरिक्खजोणियपुरिसा तिरिक्खजोणिइत्थीओ असंखे०तिरिक्खजो० णपुंसगा अणंतगुणा ॥ वेदानामएतेसिणं भंते! मणुस्सित्थीणं मणुस्सपुरिसाणं मणुस्सणपुंसकाण य कयरे २हिन्तो अप्पा वा ४१, ल्पवहुत्वं गोयमा! सव्व०मणुस्सपुरिसा मणुस्सित्थीओ संखे० मणुस्सणपुंसका असंखेजगुणा ॥ एतेसिणं * सू०६२ भंते! देविस्थीणं देवपुरिसाणंणेरइयणपुंसकाण यकयरे २हिंतो अप्पा वा४?, गोयमा! सव्वत्थोवा णेरइयणपुंसका देवपुरिसा असं० देवित्थीओ संखेनगुणाओ॥ एतेसि णं भंते! तिरिक्खजोणित्थीणं तिरिक्खजोणियपुरिसाणं तिरिक्खजो० णपुंसकाणं मणुस्सित्थीणं मणुस्सपुरिसाणं मणुस्सन पुंसकाणं देवित्थीणं देवपुरिसाणं णेरड्यणपुंसकाण य कतरे २हिंतो अप्पा वा ४१, गोंयमा! सव्व... त्योवा मणुस्सपुरिसा मणुस्सित्थीओ संखे० मणुस्सणपुंसका असं० णेरइयणपुंसका असं०तिरि RIGANGANAGARIKAMGAR
SR No.010804
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages824
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy