________________
2
खप-
२ प्रतिपत्तौ नपुंसकानामल्पबहुत्वं सू०६०
-
Reaches
-
येयगुणाः, सूक्ष्मवादरभेदभिन्नानां तेषामसङ्ख्येयलोकाकाशप्रदेशपरिमाणत्वात्, तेभ्यः पृथिवीकायिकैकेन्द्रियतिर्यग्योनिकनपुंसका विशेषाधिकाः, प्रभूतासहयेयलोकाकाशप्रदेशप्रमाणत्वात् , तेभ्योऽकायिकैकेन्द्रियतिर्यग्योनिकनपुंसका विशेपाधिकाः, प्रभूततरासायेयलोकाकाशप्रदेशमानत्वात् , तेभ्योऽपि वायुकायिकैकेन्द्रियतिर्यग्योनिकनपुंसका विशेषाधिकाः, प्रभूततमासयेयलोकाकाशप्रदेशराशिप्रमाणत्वात् , तेभ्योऽपि वनस्पतिकायिकैकेन्द्रियतिर्यग्योनिकनपुंसका अनन्तगुणाः, अनन्तलोकाकाशप्रदेशराशिप्रमाणत्वात् ॥ अधुना मनुष्यनपुंसकविपयमल्पबहुत्वमाह-एएसि ण'मित्यादि, सर्वस्तोका अन्तरद्वीपजमनुष्यनपुंसकाः, एते च संमूर्छनजा द्रष्टव्याः, गर्भव्युत्क्रान्तिकमनुष्यनपुंसकानां तत्रासम्भवात् , संहृतास्तु कर्मभूमिजास्तत्र भवेयुरपि, तेभ्यो देवकुरूत्तरकुर्वकर्मभूमकमनुष्यनपुंसकाः सयेयगुणाः, तद्गतगर्भजमनुष्याणामन्तरद्वीपजगर्भजमनुष्येभ्यः सहयेयगुणत्वात् , गर्भजमनुष्योच्चाराद्याश्रयेण च संमूछिममनुष्याणामुत्पादात्, स्वस्थाने तु द्वयेऽपि परस्परं तुल्याः, एवं तेभ्यो हरिवर्षरम्यकवकर्मभूमकमनुष्यनपुंसकाः सहये
यगुणाः स्वस्थाने तु द्वयेऽपि परस्परं तुल्याः तेभ्योऽपि हैमवतहरण्यवतवर्षाकर्मभूमकमनुष्यनपुंसका: सहयेयगुणाः, स्वस्थाने तु 5 द्वयेऽपि परस्परं तुल्याः, तेभ्यो भरतैरावतवर्षकर्मभूमकमनुष्यनपुंसकाः सहवेयगुणाः, स्वस्थाने तु द्वयेऽपि परस्परं तुल्याः, तेभ्यः
पूर्व विदेहापरविदेहकर्मभूमकमनुष्यनपुंसका: सत्येयगुणाः, स्वस्थाने तु द्वयेऽपि परस्परं तुल्याः, युक्तिः सर्वत्रापि तथैवानुस* व्या ॥ सम्प्रति नैरयिकतिर्यग्मनुष्यविषयमल्पबहुत्वमाह-एएसिणं भंते।' इत्यादि, सर्वस्तोका अधःसप्तमपृथिवीनैरयिकनपुं18 सकाः, तेभ्यः षष्ठपञ्चमचतुर्थतृतीयद्वितीयपृथिवीनैरयिकनपुंसका यथोत्तरमसद्धयेयगुणाः, द्वितीयपृथिवीनैरयिकनपुंसकेभ्योऽन्तरद्वी
पजमनुष्यनपुंसका असोयगुणाः, एतदसोयगुणवं संमूर्च्छनजमनुष्यापेक्षं, तेषां नपुंसकत्वादेतावतां च तत्र संमूर्च्छनसम्भवात् ,
॥८१॥