________________
श्रीजीवाजीवाभि० मलयगि
रीयावृत्तिः
॥ ६६ ॥
वर्षाष्टकादूर्ध्वगुतोऽपि पूर्वको एवं चरणप्रतिपत्तिसम्भवात् कर्मभूमकमनुष्यपुरुषाणां वपन्यतोऽन्तर्मुहुर्तमुत्कर्षतस्त्रीणि पल्योपमानि, भरणप्रतिपत्तिमनीय जघन्यतोऽन्तर्मुहूर्त्तगुत्कर्षतो देशोना पूर्वफोटी, भरतैराक्त कर्मभूम फमनुष्यपुरुषाणां क्षेत्रं प्रती जघन्यतोऽन्तर्मुहूर्त्तगुत्कर्षतस्त्रीणि पत्योपमानि तानि च सुपममुपमार के वेदितव्यानि धर्मचरणमधिकृत्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतो देशोना पूर्वकोटी, पूर्वविदेद्दा पर विदेहकर्म भूमहमनुष्यपुरुषाणां क्षेत्रं प्रतीय जघन्येनान्तर्मुहुर्तगुरू तो देशोना पूर्वकोटी, धर्मचरणं प्रतीत्य जघन्यतोऽन्तर्मुहूर्त्तगुत्कर्षतो देशोना पूर्वफोटी, सामान्यतोऽकर्मभूमकमनुव्यपुरुषाणां जन्म प्रतीय जघन्येन पत्योपमामभागन्यूनमेकं पत्योपममुत्कर्षतस्त्रीणि पत्योपमानि संहरणमधिकृत्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षेण देशोना पूर्वकोटी, पूर्वविदेहकस्यापरविदेहकस्य वाकभूमौ संहृतस्य जघन्येनोत्कर्पत एतावदायुः प्रमाणसम्भवान् हेमनताहैरण्यताकर्मभूमकमनुष्यपुरुषाणां जन्म प्रतीय जघन्येन पत्योपमं पत्योपमा सय भागन्यूनगुत्कर्षतः परिपूर्ण पत्योपगं, संहरणमधिकृत्य जपन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतो देशोना पूर्वकोटी, भावना प्रागिव, हरिवरम्यकपर्णकर्मभूगकमनुष्य पुरुषाणां जन्म प्रतीय जपन्यतो के पल्योप पत्योपमासज्येयभागन्यूने उत्कर्षतः परिपूर्ण छे पत्योपमे, संहरणं प्रतील जघन्यतोऽन्तर्मुहूर्त्तगुरकर्षतो देशोना पूर्वकोटी, देवकुरूत्तरकुर्वकर्मभूमकमनुtयपुरुषाणां जन्म प्रतीय जघन्यतः पत्योपमासज्येयभागन्यूनानि श्रीणि पत्योपमानि उत्कर्षतः परिपूर्णानि चीणि पल्योपगानि, संहरणमधिकृत्य जघन्यतोऽन्तर्मुहूर्त्तगुरुर्षतो देशोना पूर्वकोटी, अन्तरद्वीपकाकर्मभूमकमनुष्य पुरुषाणां जन्म प्रतीय जघन्येन देशोनपत्योपमासज्येयभाग उत्कर्षतः परिपूर्णपत्योपमासयेयभागः, संहरणमधिकरा जघन्येनान्तर्मुहूर्त्तगुत्कर्षतो देशोना पूर्वकोटीस || देवपुरिसाणमित्यादि, देवपुरुषाणां सामान्यतो जघन्यतः स्थितिर्दश वर्षसहस्राणि उत्कर्षतस्त्रयत्रिंशत्सागरोपमाणि, विशेषचिन्तायाम
200
२ प्रतिपसी पुरुषयेदवन्धस्थितिः
सू० ५३
॥ ६६ ॥