________________
धन्या स्थिति सागरोपमस्य सप्तभागी पल्योपमासल्येय भागहीनौ, तथाहि - नोकपायमोहनीयम्योला स्थितिर्विधनियमप कोटी कोट्यः, तासां मिथ्यात्यस्थिया सप्ततिसागरोपमकोटीकोटीप्रमाणया भागे द्रियमाणे शून्यं शून्येन पाये तो साम रोपमस्य सप्तभागी तौ पत्योपमासज्येय भागहीनौ क्रियेने इति । उत्कृष्टा स्थितिः पञ्चदशसागरोपमकोटी कोट्यः, निर्मा कर्मरूपताऽवस्थानलक्षणा अनुभवयोग्या च वत्रेयं कर्मरूपताऽवस्थानलक्षणा द्रष्टव्या, अनुभवयोग्या पुनरवाधाहीना, (गा) च येषां कर्मणा यावत्यः सागरोपमकोटी कोट्यन्तेषां नावन्ति वर्षशतान्यवाधा, स्त्रीवेदम्य चावितस्योत्कृष्टा स्थितिः पचदश सागरोपमफोटी कोट्यस्ततः पश्यदश वर्षशतान्यवाधा, तथा चाह'पण्णरस वाससाई अवाहा" इति किमुक्तं भवति ? - श्रीवेदकमे उत्कष्टस्थिनिकं य सत्स्वरूपेण पञ्चदश वर्षशतानि यावन्न जीवस्य सविपाकोदय मादर्शयति तावत्कालमध्ये दृटिकनिषेकग्याभावात्, तथा बाह बाहूनिया" इत्यादि, 'अबाधोना' अवधाकालपरिहीना कर्मस्थितिरनुभव योग्येति गम्यते, यतः 'अयायोनः' अवाथाकाळपरदीन: | कर्मनिषेक:- कर्म दलिकरचनेति || राम्प्रति स्त्रीयेवमंयजनितो यः श्रीवेदः किम् ? इयावयन्नाह 'इथिवेषणं अंत ! इत्यादि, स्त्रीवेदो णमिति पूर्ववत् भयन्त ! 'किंप्रकार: किंग्रूपः प्रशम: ?, भगवानाह जीवम ! फुफुकामसमानः पुष्युकान्दो |देशीलात्कारीपवचनस्ततः कारपामिसमानः परिददारू इयर्थः, प्रशप्तः, उपसंहारमा 'मेतं इत्थियाओं' ॥ - वमुक्ताः स्त्रियः, सम्प्रति पुरुषप्रतिपादनार्थ गाह---
से किं तं पुरसा ?, पुरिसा तिविहा पण्णत्ता, संजड़ा-निरिवजोणियपुरिया मणुपुरमा देवरिसा ॥ से किं तं तिरिक्खजोणियपुरिसा १, २ तिविहा पण्णना, नजदा-जलयरा बलपरा समरा,