________________
कार्मणं च, मनुष्याप्तसूत्रं पाठसिद्धं, शरदो भणितव्यो यथा प्रअन्तरद्वीपगाः, ‘एवं
श्रीजीवा-2 कर्मभूमास्त एवाकर्मभूमकाः, अन्तरशब्दो मध्यवाची, अन्तरे-लवणसमुद्रस्य मध्ये द्वीपा अन्तरद्वीपास्तद्गता अन्तरद्वीपगाः, 'एवं माणु- १प्रतिपत्तों जीवाभि. स्सभेयो भाणियव्वो जहा पण्णवणाए' इति, 'एवम्' उक्तेन प्रकारेण मनुष्यभेदो भणितव्यो यथा प्रज्ञापनायां, स चातिबहुप्रन्थ मनुष्या: मलयगि- इति तत एव परिभावनीयः, 'ते समासतो' इत्यादि पर्याप्तापर्याप्तसूत्रं पाठसिद्धं, शरीरादिद्वारकलापचिन्तायां शरीरद्वारे पञ्च शरीराणि, * सू० ४१ रीयावृत्तिः तद्यथा-औदारिकं वैक्रियमाहारकं तैजसं कार्मणं च, मनुष्येषु सर्वभावसम्भवात् , अवगाहनाद्वारे जघन्यतोऽवगाहना अङ्गुलासनये
यभागमात्रा उत्कर्षतस्त्रीणि गव्यूतानि, संहननद्वारे षडपि संहननानि, संस्थानद्वारे षडपि संस्थानानि, कषायद्वारे क्रोधकषायिणोऽपि मानकपायिणोऽपि मायाकषायिणोऽपि लोभकषायिणोऽपि अकपायिणोऽपि, वीतरागमनुष्याणामकषायित्वात् , सञ्ज्ञाद्वारे आहारसझोपयुक्ता भयसझोपयुक्ता मैथुनसझोपयुक्ता लोभसझोपयुक्ताः, नोसंज्ञोपयुक्ताश्च निश्चयतो वीतरागमनुष्याः, व्यवहारतः सर्व एव चारित्रिणो, लोकोत्तरचित्तलाभात्तस्य सज्ञादशकेनापि विप्रयुक्तत्वात् , उक्तञ्च-"निर्वाणसाधकं सर्व, ज्ञेयं लोकोत्तराश्रयम् । सझा 4 लोकाश्रया सर्वाः, भवाङ्करजलं परम् ॥ १॥" लेश्याद्वारे कृष्णलेश्या नीललेश्याः कापोतलेश्यास्तेजोलेश्या: पद्मलेश्याः शुक्छलेश्या अलेश्याश्च, तत्रालेश्याः परमशुक्रध्यायिनोऽयोगिकेवलिनः । इन्द्रियद्वारे श्रोत्रेन्द्रियोपयुक्ता यावत्स्पर्शनेन्द्रियोपयुक्ता नोइन्द्रियोपयुक्ताच, तत्र नोइन्द्रियोपयुक्ताः केवलिनः, समुद्घातद्वारे सप्तापि समुद्घाताः, मनुष्येषु सर्वभावसम्भवात् , समुद्घातसङ्ग्राहिका चेमा गाथा-"वेयणकसायमरणंतिए य वेउविए य आहारे । केवलियसमुग्घाए सत्त समुग्घा इमे भणिया ॥१॥" सज्ञिद्वारे सजिनोऽपि नोसञ्झिनोअसब्जिनोऽपि, तत्र नोसज्ञिनोअसब्ज्ञिनः केवलिनः । वेद्वारे स्त्रीवेदा अपि पुरुषवेदा अपि नपुंसकवेदा ॥४६॥
१ वेदनः कषाय मारणान्तिकच वैयिकश्वाहारक । कैवलिकः समुद्घात. सप्त समुद्घाता इमे भणिता ॥१॥