________________
१प्रतिपत्ती वायुकायः सू० २६
भीजीवा
आहारो णिवाघातेणं छदिसिं वाघायं पहुच सिय सिदिसिं सिय चउदिसिं सिय पंचदिसिं. उबजीवाभि.
बातो देवमणुयनेरइएसु णस्थि, ठिती जहन्नेणं अंतोमुहसं उक्कोसेणं तिनिवाससहस्साई, सेसं मलयगि-2
तं चेव एगगतिया दुआगइया परित्ता असंखेजा पण्णसा समणाउसो, सेसं यायरवाऊ, सेतं रीयावृत्तिः
वाउकाइया॥(सू० २६) ॥२९॥
अथ के ते वायुकायिकाः ?, सूरिराह-वायुकायिका द्विविधाः प्राप्ताः, तद्यथा-सूक्ष्मवायुकायिकाच वादरवायुकायिकाश्च, चशब्दी प्राग्वत्, तत्र सूक्मवायुकायिकाः सूक्मतेजस्कायिकवद्वक्तव्याः, नवरं संस्थानद्वारे तेषां शरीराणि पताकासंस्थानसंस्थितानि वक्तव्यानि, शेषं तथैव, बादरवायुकायिका अपि एवं चैव-सूक्ष्मतेजस्कायिकवदेव, नवरं भेदो यथा प्रज्ञापनायां तथा वक्तव्यः, स चैवम् से किं तं बायरवाउकाइया', बायरवाउकाइया अणेगविहा पण्णत्ता, तंजहा-पाईणवाए पडीणवाए दाहिणवाए उदीणवाए
उवाए अहेवाए तिरियवाए विदिसिवाए वाउभामे वाउकलिया मंडलियावाए उकलियावाए गुंजावाए झंझावाए संवगमाए पण1% वाए तणुवाए सुद्धवाए, जे यावण्णे तहप्पगारा, ते समासतो दुविहा पण्णत्ता, तंजहा-पज्जत्तगा य अपजत्तगा य, सत्य णं जे ते अ
पजतगा ते णं असंपत्ता, तत्थ णं जे ते पजत्तगा एएसि वण्णादेसेणं गंधादेसेणं रसादेसेणं फासाएसेणं सहस्सग्गसो विहाणाई संखेलाई जोणिप्पमुहसयसहस्साई, पजत्तगनिस्साए अपज्जत्तगा वकमंति, जत्थ एगो तत्य नियमा असंखेजा" इति, अस्य व्याख्या -पाईणवाए इति, य: प्राच्या दिशः समागच्छति वातः स प्राचीनवातः, एवमपाचीनो दक्षिणवात उदीचीनवातश्च वक्तव्यः, ऊध्वमुद्रच्छन् यो वाति वातः स ऊर्ध्ववातः, एवमधोवाततिर्यग्वातावपि परिभावनीयौ, विदिग्वातो यो विदिग्भ्यो वाति, माता
KAMASCUCMNAACHAK
॥२९॥