________________
**
-
श्रीजीवा- शरीरबादरवनस्पतिकायिकाच साधारणशरीरवादरवनस्पतिकायिकाच, चशब्दी पूर्ववत् ॥ 'से कित'मित्यादि, अथ के ते प्रत्येक-*
१प्रतिपत्ती जीवाभि शरीरयादरवनस्पतिकायिकाः ?, सूरिराह-प्रत्येकशरीरबादरवनस्पतिकायिका द्वादशविधाः प्रज्ञप्ता:, तद्यथा-रुक्खा'इत्यादि, वृक्षा:
बादरवनमलयगि- चूतादयः गुच्छा-वृन्ताकीप्रभृतयः गुल्मानि-नवमालिकाप्रभृतीनि लता:-चम्पकलतादयः, इह येषां स्कन्धप्रदेशे विवक्षितोवंशारीयावृत्तिः । खाव्यतिरेकेणान्यत् शाखान्तरं तथाविधं परिस्थूरं न निर्गच्छति ते लता इति व्यवहियन्ते, ते च चम्पकादय इति, वयः-कूष्मा
सू० १९ ण्डीत्रपुपीप्रभृतयः पर्वगा-इक्ष्वादयः तृणानि-कुशजुजकार्जुनादीनि वलयानि-केतकीकदल्यादीनि वेषां हि त्वग वलयाकारण ॥२६॥
प्रत्येकवनव्यवस्थितेति हरितानि-तन्दुलीयकवस्तुलप्रभृतीनि औषधयः-फलपाकान्ताः ताश्च शाल्यादयः जले रुहन्तीति जलरुहा:-उदका
स्पतिः वकपनकायः कुणा-भूमिस्फोटाभिधानास्ते चायकायप्रभृतयः, 'एवं भेदो भाणियब्वो जहा पनवणाएं' इत्यादि, 'एवम् उक्तेन
सू०२० प्रकारेण बादरप्रत्येकशरीरवनस्पतिकायिकानां भेदो वक्तव्यो यथा प्रज्ञापनायाम्, इह तु ग्रन्थगौरवभयान लिख्यते, स च किं याव वक्तव्यः' इत्याह-'जह वा तिलसकुलिया' इत्यादि, अस्याश्व गाथाया अयं सम्बन्धः-इह यदि वृक्षादीनां मूलादयः प्रत्येकमनेकप्रत्येकशरीरजीवाधिष्ठितास्ततः कथमेकखण्डशरीराकारा उपलभ्यन्ते ?, तत्रेयमुत्तरगाथा-"जह सगलसरिसवाणं सिलेसमिस्साण वट्टिया वट्टी । पत्तेयसरीराणं तह होंति सरीरसंघाया ॥ १॥" अस्या व्याख्या-यथा सकलसर्पपाणां पमिश्राणां-श्लेषद्रव्यविमिश्रितानां वलिता वत्तिरेकरूपा भवति, अथ च ते सकलसर्पपाः परिपूर्णशरीराः सन्त: पृथक् पृथक् स्वस्वावगाहनयाऽवतिष्ठन्ते, 'तथा' अनयैवोपमया प्रत्येकशरीरिणां जीवानां शरीरसवाताः पृथक्पृथक्खवावगाहना भवन्ति, इह श्लेषद्रव्यस्थानीय रागद्वेषोपचितं तथाविधं स्वकर्म सकलसर्पपस्थानीयाः प्रत्येकशरीराः, सकलसर्पपग्रहणं वैविक्त्यप्रतिपत्त्या पृथक्पृथकवखावगाहप्रत्येकशरीरवै
॥ २६॥
SANGAMS44
**२-CICICA