________________
आचा०
सुत्रम्
॥१०९७॥
॥१०९७॥
RECOR
॥१॥ सिवियाइ मज्झयारे दिव्वं वररयणरूवचिंचइयं । सीहासणं महरिहं सपायपीढं जिणवररस ॥२॥ आलइय मालमउडो भासुरबुंदी वराभरणधारी। खोमियवत्थ नियत्यो जस्स य मुलं सयसहस्सं ॥ ३॥ छ?ण उ. भरोणं अज्झवसाणेण सुंदरेण जिणो । लेसाहिं विसुझंतो. आरुहई उत्तमं सीयं ॥ ४॥ सीहासणे निविट्टो सकीसाणा य दोहि पासेहि । वीयंति चामराहि मणिरयणविचित्तदंडाहिं ।। ५ ।। पुन्वि उक्खित्ता माणुसेहि साहटु रोमकवेहिं । पच्छा वहंति देवा सुरअसुरा गरुलनागिंदा ॥ ६॥ पुरओ सुरा बहती असुरा पुण दाहिणमि संमि । अवरे वहति गरुला नागा पुण उत्तरे पासे ॥ ७॥ वणसंडं व कुसुमियं परमसरो वा जहा सरयकाले सोहइ कुसुमभरेणं इय गगणयलं सुरगणेहिं ॥८॥ सिद्धत्यवणं व जहा काणायारवण व चंपयवणं वा । सोहइ कु०॥९॥ वरपडहभेरिझल्लरिसंखसयसहस्सिएहि तूरेडिं । गयणयले धरणियले तूरनिनाओ परमरम्मो ॥ १० ॥ ततविततं घणझुसिरं आउज्जं चउन्विहं बहुविहीयं वाइंति तत्य देवा बहुहिं आनट्टगसएहि ॥ ११ ॥ तेण कालेणं तेणं समएणं जे से हेमताणं पढमे मासे पढमे पक्खे मग्गसिरबहुले तस्म णं मग्गसिरबहुलस्स दसमीपक्खेणं सुव्वएणं दिवसेणं विजएणं मुहुरोणं इत्युत्तरानक्खणं जोगोवगएणं पाईणगाभिणीए छायाए विइयाए पोरिसीए छोणं भरेणं अपाणएणं एगसाडगमायाए चंदप्पभाए सिबियाए सहस्सवाहिणियाए सदेवमणुयामुराए परिसाए समणिज्जामाणे उत्तरखत्तियकुंडपुरसंनिवेसस्स मज्झमज्ञणं निगच्छइ २ जेणेव नायसंडे उज्जाणे तेणे व उवागच्छइ २ इसि रयणिप्पमाणं अच्छोप्पेणं भूमिभाएणं, सणिय २ चंदप्पमं सिबियं सहस्सवाहिणि ठवेइ २ सणियं २ चंदप्पभाओ सीयाओ सहस्सवाहिणिओ पच्चोयरइ.२.सणिय २पुरत्याभिमुहे सीहासणे निसीयइ आभरणालंकारं
CSSIA-%AC-ब-टक-पर
CHESTOST