________________
आचा०
॥१०८९ ॥
-राईदिएडिं वइकंतेहिं तेसीइमस्स राईदियस्स- परियाए बट्टमाणे दाहिणमाहण कुंदपुर संनिवेसाओ उत्तरखचियकुंड पुरसं नि5. वे संसि नायाणं खत्तियाणं सिद्धत्थस्स खचियस्स कासवगुत्तस्स तिमलाए खत्तियाणीए चासिह सताएः अनुभाणं पुग्गलाणं हारं करिता सुभाणं पुग्गलाण पक्खेवं करिता कुच्छिसि गन्धं साहरइ, जेवि य से तिसलाए खत्तियाणीए कुच्छिसि गढ़ तंपि य दाहिण माणकुंडपुर संनिवेसंसि उस० को ० : देवा० जालंधरायणगुत्ताए कुच्छिसि गन्धं साहरइ, समणे भगवं महावीरे गए यात्रि होत्था - साहरिज्जिस्सामित्ति जाणइ साहरिजमाणे न याणड़ साहरिएमित्ति जाणइ समणाउसो ! | तेणं समएणं तिमलाए खत्तियाणीए अहडनया कयाई नवहं मासाणं बहुपडिपुत्राणं अट्टमाण-राई दियाणं वीकंताणं जे से मिन्हाण पढमे मासे दुच्चे पक्खे चित्तमुद्धे तस्स णं चित्रमुद्धस्स तेरसी पक्खेणं हत्थु जोग० समणं भगवं महावीरं' अरोग्गा अरोग्गं पमृया | जष्णं राई तिसलाख स्मणं० महावीरं अरोया अरोयं पयात णं राई भवणवडवाणमंतर जोइसियविमाणवासिदेवेहिं देवीहि य उवयंतेहिं उप्पयंने िय एगे महं दिव्वे देवज्जोए देवसन्निवाए देवकहकर अपिलगभूए यात्रि हुत्या । जण्णं स्यणि० तिसलाख० समणं० पमूया तष्णं स्यणि बहवे देवा य देवीओ य एवं महं अमयवासं च १ गंधवासं चचुन्नवासं च ३पुप्फबा० ४ हिरन्नवासं च ५ रयणवासं च ६ वार्सिस, जण्णं रयणि तिसलाख० समण पसूया तरणं स्यणिं भवण वइवाणमंत रजोइसियविमाणवासिणो देवा य य देवीओ य समणस्स rai antaire कम्माई तित्थयराभिसेयं च करिंसु, जओ णं पभिइ भगवं महावीरे तिसलाए ख० कुच्छिसि गन्धं आगए . पति कुलं विपुलेणं हिरणं सुवन्नेणं धनेणं माणिकेणं मुत्तिएण संखसिलप्पवाले अई २
सूत्रम्
||१०८९॥