________________
ঘি
१०३७॥
सूत्रम् १०३७॥
संखसिंगपा० दंतपा० चेलपा० सेलपा० चम्मपा० अभयराई वा नह० विरुवरुवाई महदणमुल्लाई पायाई अफामुयाई नो० ॥ से भि० से जाई पुण पाया० विरूव. महद्धणबंधणाई, तं०-अयबंधणाणि वा जाव चम्मबंधणाणि वा, अन्नयराई तहप्प० महद्धणबंधणाई अफानो प० । इच्चेयाई आयतणाई उवाइ कम्म अह भिक्खू जाणिज्जा' चउहि पडिमाहि पायं एसित्तए तत्थ खलु इमा पढमा पडिमा-से भिक्खु० उद्दिसिय २ पायं जाइजाः तंजहा-अलाउयपायं वा ३ तहक पायं सयं वा णं जाइज्जा जाव पडि० पढमा पडिमा १। अहावरा० से० पेहाए पायं जाइज्जा, तं०-गाहावई वा कम्मकरौं वा से पुवामेव आलोइजा, आउ० भ० ! दाहिसि मे इत्तो अन्नयरं पादं तं०-लाउपायं वा ३, तह० पायं सयं वा पडि०, दुच्चा पडिमा २ । अहा० से भि० से जं पुण पायं जाणिज्जा संगइयं वा वेजइयंतियं वा तहप्प० पायं संयं वा जाव पडि०, तच्चा पडिमा ३ । अहावरा चउत्था पडिमा-से भि० उज्झियधम्मियं जाएजा जावऽन्ने बहवे समणा जाव नावकखंति तह० जाएज्जा जाव पडि०, चउत्था पडिमा ४ । इच्चेझ्याणं चउण्हं पडिमाणं अनयरं पडिम जहा पिंडेसणाए से णं एयाए एसणाए एसमाणं पामित्ता परो वइज्जा, आउ० स० ! एज्जासि तुमं मासेण वा जहा. वत्सणाए से णं परो नेता व०-आ० भ० ! आहारेयं पाय तिल्लेण वा०प० । नव० वसाए वा अन्भंगित्ता वा तहेव सीओदगाई कंदाई तहेव ॥ से णं परो ने०-आउ० स० ! मुहुत्तगं २ जाव अच्छाहि ताव अम्हे असणं वा उवकरेसु वा उवक्खडेसु वा, तो ते वयं आउसो० ! सपाणं सभोयणं पडिग्गरं दाहामो तुच्छए पडिग्गहे दिने समणस्स नो मुह साहु भवइ, से पुवामेव आलोइज्जा- आउ० भइ० ! नो खलु मे कप्पइ आहाकम्मिए असणे वा ४ भुत्तए वा०, मा उपकरेहि मा
FORSE0%ARSA