________________
चा०
सूत्रम ७८५॥
७८५॥
जैस्स गं भिक्खुस्स एवं भवइ-अहं च खलु अन्नेसि भिक्खूणं असणं वा ४ आहटु दलइ. स्सामि आरडं च साइजिस्सामि १ जस्स गं भिक्स्खुस एवं भवइ-अहं च खलु अन्नेप्ति भिक्खूणं असणं वा ४ आहट्ट दलइस्सामि आहडं चनो साइस्सामि २ जस्स णं भिक्रवस्त एवं भवइ अहं च खलु असणं वा ४ आहट्ट नो दलइस्लामि आहडं च साइजिस्सामि ३ जस्स णं मिक्खूस्स एवं भवइ अहंच खल्लु अन्नेसि भिक्खूणं असणं वा ४ आहटु नो दलइस्सामि आहडं च नो साइजिस्सामि ४, अहं च खलु तेण अहाइरितेण अहेसाणिजेण अहापरिग्गहिएणं असणेण वा ४ अभिकंख साहम्मियस्स कुजा वेयावडियं करणाए, अहं
वावि तेण अहाइरित्तेण अहेसणिज्जेण अहापरिग्गहिएणं असणेण वा पाणेण वा ४ अभि' कंख साहम्मितहिं कीरमाणं वेयावडियं साइजिसामिलापवियं आगममाणे जाव सम्मत्तमेव
समभिजाणिया ( सू० २२५) • आ बर्षा पूर्वे सू० २१७मां आवी गयुं छे, तेथी संस्कृत वडे कहे छे, जे भिक्षुने आवो अभिग्रह होय, के हुं बीजा साधुओ माटे