________________
भवभावना
प्रकरणे
नरए य परवसेणं सहियाओ वेयणाओऽणताओ । इहई पि किं न विसहइ जीवो एत्थागयं दुक्खं १ ॥ ३० इच्चाइनिजुत्ती हिं ताई पडिवोहियाइं पियराइं । तह तेण जह इमेहिं णुन्नाओ गिण्हए दिक्खं ॥३१॥ उग्गं काऊण तवं रोयजरामरणवलिविच्छेयं । विहिणं विहयरओ वसुदत्तो सिद्धिमणुपत्तो ||३२||
॥ इति गजपुराजसूनुवसुदत्ताख्यानकं समाप्तम् ॥
तत्समाप्तौ च समाप्ता द्वितीया अशरणत्वभावनेति ॥
गजपुराछिपसुताख्यानकम्
॥ ४४ ॥