________________
अथ दृष्टान्तगर्भमशरणन्वभावनोपसंहारमाह
इय नाऊण असरणं अप्पाणं गयउराहिवसुओ व्व ।
जरमरणवेल्लिविच्छित्तिकारए जयसु जिणधम्मे ॥५४॥ इति-पूर्वोक्तेन प्रकारेण रोगजरामृत्युविषयेऽशरणमात्मानं ज्ञात्वा रोगजरामरणवलीविच्छेदकारके यतस्व त्वं जिनधर्म, क इव ?, गजपुरराजसूनुरिव ।। कः पुनरसौ ? इति, उच्यतेकुरुजणवए पसिद्धं नयरं नामेण गयउरं आसि । जत्थुववणकमलसरेसु चेव सउणाण.संपाओ ॥१॥ भीमरहो नाम तहिं राया चंदो व्व कुवलयाणंदो । देवी सुमंगला तस्स ताण पुत्तो य गुणकलिओ।। वसुदत्तो नामेणं तेण अहीयाउ थेवदियहेहिं । सब्बाओऽवि कलाओ नियबंधवमित्तपरियरिओ ॥३॥ कुब्वइ सुहुमवियारं कलासु निसुणेइ सुद्धसिद्धतं । सेवइ मुणीण चरण वंदइ जिणचेइयाइं च ॥४॥ इय बुद्धिपगरिसेणं देहेण य वद्धमाणओ एसो । वुयणसलाहणिज्जो संपत्तो जोव्वणं रम्मं ॥५॥ परिणाविओ य रन्ना नरिंदधूयाउ पवररूवाओ । कारविया य निवेणं सव्वासिं ताण पासाया ॥६॥ अह ताहिं समं कुमरो वसुदत्तो अइमहंतपासाए । भुंजइ विउले भोए अहिणवदेवो व्व सुरलोए ॥७॥
॥४१॥