________________
भवभावना प्रकरण
इय समुदाइयकम्मरस दोसओ समगमेव जायंति । पायं मरंति य समं ते संसारम्मि भममाणा ।१०४ कत्थइ वाहिग्घत्था कत्थई रन्ने दबग्गिनिद्दड्ढा । कत्थइ सत्येण हया इय ते भमिउं भवं घोरं ।१०५। केणइ कम्मवसेणं सगरस्स सुया इहं समुप्पन्ना । आगंतूर्ण नारयतिरिमणुदेवाण मज्झाओ ॥१०॥ कुंभारोऽवि हु मरि बीयम्मि भवे महड्ढिओ वणिओ | जाओ तइयम्मि भवे राया एवं कमेणेसो॥ एत्तो अणंतरभवे वेमाणियसुरवरत्तणं लर्छ । जाओ तुमं पि इहई भगीरही सगरसुयपुत्तो ॥१०८॥ संघासायणकम्मस्स सेसमिह किं पि जं गयं उदए । तेण मया ते कुमरा सब्वेवि तुमं तु संघस्स ॥ भत्तिफलेणुव्वरिओ राया जाओ त्ति इय स नियचरियं । सोऊणं संविग्गो गहिऊण वयं गओ सिद्धिं ॥
अशरणभावनायां सगरसुताख्या नकम्
॥ इति सगरसुताख्यानकं समाप्तम् ॥