________________
भवभावना प्रकरण
रोगातंकसहने सनत्कुमारचक्रिकथा
नामेण वजवेगो सो खयरो आगओ तयं कुमरं । उक्खिवइ गयणमग्गे अह सा हाहारवं काउं ॥५८॥ पडिया धरणीए तओ मुट्ठिपहारेहिं वजकढिणेहिं । हंतूणं तं खयरं एइ कुमारी पुणो तत्थ ॥५९॥ आसासिऊण निययं च वइयरं साहिऊण तं बालं | परिणइ सुनंदनाम इत्थीरयणं च सा होही ॥३०॥ अह वज़वेगखेयरभगिणी संझावलि त्ति नामेण । तत्थाऽगया नियच्छइ नियं नियबंधवं तत्तो ॥११॥ पढमं गाढं को समुवगया सुमरए तओ पच्छा । नेमित्तियवयणं भाइवह्यभज त्ति तं होसि ॥१२॥ तत्तो विवाहहे उवट्ठिया सा उ तस्स कुमरस्स । सोऽवि हु परिणइ तयं समणुन्नाओ सुनंदाए ॥३॥ पत्तो वि हरियचंदो खयरो तत्थेव चंदसेणो य । आगच्छंति सयासे कुमरस्स भणंति जह अम्हे ॥६४॥ सिरिचंदवेगसिरिभाणुवेगपुत्ता रहं च सन्नाहं । घेत्तुं तुम्ह सयासम्मि पेसिया निययजणएहिं ॥१५॥ जं नायपुत्तमरणो तुम्होवरि एइ बलभरसमग्गो । खयरबइअसणिवेगो गिण्हह एवं तओ सरहं ॥६६॥ सन्नाहं कुमरोऽवि हु गिण्हइ संझावलीइ तह दिन्नं । पन्नत्तिं च पडिच्छइ एत्तो य समागया तत्थ ।६७ नियवलजुत्ता सिरिचंदवेगसिरिभाणुवेगखयरिंदा । तत्थाऽऽगएण लग्गा जुज्झे सह असणिवेगेण ॥१८॥ अह नाण बले भग्गे लग्गं सह असणिवेगखयरेण । कुमरस्स महाजुझं तेण तो मुकं उरगत्थं ॥६९॥ गरुडत्येण निवारद कुमरो तह अग्गिसत्थमवि हणइ । सत्येण वारुणणं वायव्वं सेलसत्येण ॥७॥
॥ ४६
॥