________________
भवभावना प्रकरणे
वक्कलची वि गओ मज्झे उडवस्स अप्पणा बद्धं । ठड्याइं वक्कलाई छोडेउं झाडए रेणुं ॥ ५१ ॥ झाडतोय विचिंत एरिसकिरिया मए विहियपुत्र्वा । संभरइ जाइसरणेण तो वयं पुत्र्वमणुचिन्नं ॥ ५२ ॥ पडिलेहियाई तत्थ य वत्थाइं संभरेइ दियलोए । भुत्ते य विउलभोए संभरिऊणं तओ झत्ति ॥५३॥ गुरुसंवेयमुवगओ अप्पाणं निंदए विसयमूढं । पडिवन्नो भावेणं चारितं खवगसेढिं च ॥५४॥ तो विघातकम्मो केवलनाणेण पेच्छुए सव्वं । देवयविन्नलिंगो जाओ पत्तेयबुद्धो ति ॥ ५५॥ पडिबोहए य पियरं पसन्नचंदं च सावयं कुणइ । सिरिवीरजिणसयासे गओ तओ गिहिउं पियरं ॥ ५६ ॥ दिक्खाविओ य सिक्खाविओ य सिरिवीर जिणवरेणेसो । वक्कलचीरी सिद्धो पिया वि गंतॄण दियलोयं ॥ सिज्झिरसर धुकम्मो भोत्तूण सुदेवमणुयसोक्खाई । इय जरदुवारणयं सिरिवीर जिणिंदपयकमलं ॥ प्रसन्नचन्द्रस्य दीक्षाग्रहणं, मनसा संग्रामः, ततो निवृत्तस्य केवलोत्पत्तिः, इदं त्विह न लिखितमतिप्रतीतत्वादप्रस्तुतत्वाचेति ॥
॥ इति जितशत्रुराजर्षिकथानकं समाप्तम् ।
11
~~~~d~**fer
अशरणभावना
॥ २० ॥