________________
॥ इति अतिमुक्तकाऽऽख्यानकं समाप्तम् ।। कुरुदत्तमहर्षिसंविधानकमुच्यते--
नागपुरं नामेणं नयरं जं नायरायसीसं व । नाणामणि संकिण्णं दुद्धरिसं फलिहगिहधवलं ॥१॥ परिवसइ कोइ इन्भो तत्थ सुओतस्स नाम कुरुदत्तो। सो मुणिय भवसरूवो पढमे च्चिय जोवणारंभे।। तं रिद्धिमुज्झिऊणं चइऊण कलत्तसयणसंबंधं । पब्वजं पडिवजइ पढइ य अचिरेण सयलसुयं ॥३॥ कुणइ य तवोविसेसे बहवे पुञ्चि पवन्नियसरूवे । तो अन्नया पवजइ पडिमं अइभीसणमसाणे ॥४॥ अह तत्थ के कुढिया समागया वाहराए मुसियधणा | पुच्छंति पहं करुदत्तमणिवरं पहपरिभद्रा ॥५॥ जाव यन किं पिजंपइ एसो परमक्खरम्मि संलीणो | तो तेहिं अणजेहिं मट्टियपालि सिरे काउं ॥६॥ खित्तो चियाइ अग्गी कमसो बाहिं तओ जलियदेहो । अंतो सज्झाणानलपणासियासेसकम्ममलो ||७|| अंतगडकेवली होइऊण कुरुदत्तमहरिसी सिद्धो । एवमणंता सिद्धा तवहुयवहदड्ढकम्ममला ॥८॥
॥ इति कुरुदत्तकथानकमवसितं, तदवसाने च दशमी निर्जराभावना समाप्ता ॥ तपसा कर्म निर्जरयताऽप्युत्तमगुणेषु बहुमानः कार्यः, अन्यथा तपसोऽपि तथाविधफलाभावेन वैयर्थ्यप्रसंगात् , अतो निर्जरणभावनाऽनन्तरं उत्तमगुणभावनामाह