________________
भव बालसहावत्तेणं तत्तो लभ्रूण अंतरं किं पि । वरिसंतेसु घणेसु गहिऊणं नियपडिग्गयं ॥ २४॥ ; तपसा भावना - बाहिं गओ नियच्छइ वहमाणं गरुयउदगवहमेक्कं । कीलइ तहिं तरंतो नावं काउं पडिग्गहयं ॥२५॥'कर्ममलप्रकरणे
उवरयबुद्धीए बहिं गएहिं थेरेहिं सो तहिं दिट्ठो । आणीओ वसहीए सिरिवीरजिणस्स य समग्गं ॥२६॥ .. शोषणे तं कहिऊणं पुढे भयवं! अइमुत्तओकुमाररिसी । कइया सिज्झिहिइ भणेइ तो जिणो एत्थचेव भवे ॥२७॥' अतिमुक्तकयउग्गतवच्चरणो निढवियासेसकम्मसंघाओ । एसो सिज्झिहिइ तओ पडियरियव्यो पयत्तेणं ॥२८॥ ." कुमारइच्छामो त्ति भणित्ता तं सम्म उवयरंति तो थेरा। पोढत्तं संपत्तो सोवि उदारं तवं कुणइ ॥२९॥ .
' कथानकम् तंजहा-गुणरयणसंवच्छरतवोकम्मं उवसंपजइ, पढमं मासं चउत्थंचउत्थेणं, दिया ठाणुकडिए, रतिं वीरासणएणं अवाउडएणं, बीयं मासं छछट्टेणं, तइयं मासं अट्ठमंअट्टमेणं, चउत्थं मासं दसमंदसमेणं, पंचमे मासे पंचण्हं उववासाणं पारेइ, छठे मासे छहं, एवमेगुत्तरवुड्ढीए जाव सोलसमे मासे सोलसण्हं उववासासाणं पारेइ, दिया ठाणुक्कडुए, रत्तिं वीरासणएणं अवाउडएणं ति। बारस भिक्खुपडिमाओ पकरेइ, तंजहा-मासियं दोमासियं तिमासियं एवं जाव सत्तमासियं, पढमसत्तराईदियं दोच्चसत्तराईदियं तच्चसत्तराईदियं अहोराइयं एगराइयं ति ॥ इय अन्नेण विछट्टमाइतिब्वेण तवयासेण । कणगं व अप्पयं सोहिऊण सिद्धिं गओ एसो ॥३०॥ ॥ ४२४ ॥