________________
जह जह दढप्पइन्नो वेरग्गगओ तवं कुणइ जीवो । तह तह असुहं कम्मं झिज्जइ सीयं व सूरहयं ॥ S नाणपवणेण सहिओ सीलुजलिओ तवोमओ अग्गी। दवहुयवहो ब्व संसारविडविमूलाई निद्दहइ ॥
___ सुगमे ॥ अथ तपोबहुमाने तत्कर्तृनुत्कर्षयन् प्रणमंश्चाऽऽहIS दासोऽहं भिच्चोऽहं पणओऽहं ताण साहुसुहडाणं । तवतिक्खखग्गदंडेण सूडियं जेहिं मोहबलं ।४५४||
___ पाठसिद्धैव ।। अथ तपोविषय एव शिष्योपदेशमाह| मइलम्मि जीवभवणे विइन्ननिम्भिच्चसंजमकवाडे । दाउं नाणपईवं तवेण अवणेसु कम्ममलं ॥४५५॥
जीव एव भवनं-गृहं तस्मिन् कर्मकचवरमलिने, आगंतुककर्ममलनिषेधार्थ वितीर्ण निबिडसंयमकपाटे, | ज्ञानप्रदीपं दत्त्वा पिटिकादिस्थानीयेन तपसा कर्ममलमपनय येन निर्वृतिमवाप्नोसि, उक्तं च "नाणंपयासयं सोहओ तवो संजमो य गुत्तिकरो । तिण्हं पि समाओगे मोक्खो जिणसासणे भणिओ ॥१॥ पुनरपि तपःशोषितकर्ममलान् मुनीन् नामग्राहं
सरकवेत्राह
॥ ४२१॥