SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ जह जह दढप्पइन्नो वेरग्गगओ तवं कुणइ जीवो । तह तह असुहं कम्मं झिज्जइ सीयं व सूरहयं ॥ S नाणपवणेण सहिओ सीलुजलिओ तवोमओ अग्गी। दवहुयवहो ब्व संसारविडविमूलाई निद्दहइ ॥ ___ सुगमे ॥ अथ तपोबहुमाने तत्कर्तृनुत्कर्षयन् प्रणमंश्चाऽऽहIS दासोऽहं भिच्चोऽहं पणओऽहं ताण साहुसुहडाणं । तवतिक्खखग्गदंडेण सूडियं जेहिं मोहबलं ।४५४|| ___ पाठसिद्धैव ।। अथ तपोविषय एव शिष्योपदेशमाह| मइलम्मि जीवभवणे विइन्ननिम्भिच्चसंजमकवाडे । दाउं नाणपईवं तवेण अवणेसु कम्ममलं ॥४५५॥ जीव एव भवनं-गृहं तस्मिन् कर्मकचवरमलिने, आगंतुककर्ममलनिषेधार्थ वितीर्ण निबिडसंयमकपाटे, | ज्ञानप्रदीपं दत्त्वा पिटिकादिस्थानीयेन तपसा कर्ममलमपनय येन निर्वृतिमवाप्नोसि, उक्तं च "नाणंपयासयं सोहओ तवो संजमो य गुत्तिकरो । तिण्हं पि समाओगे मोक्खो जिणसासणे भणिओ ॥१॥ पुनरपि तपःशोषितकर्ममलान् मुनीन् नामग्राहं सरकवेत्राह ॥ ४२१॥
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy