________________
भवभावना प्रकरणे
भगवता श्रीमहावीरेणकृततपसां संख्या
नव किर चाउम्मासे छ क्किर दोमासिए उवासीय | बारस य मासियाई बावत्तरि अद्धमासाइं ॥१॥ ॐ एक किर छम्मासं दो किर तेमासिए उवासीय । अड्ढाइन्जाई दुवे दो चेव दिवढमासाइं ॥२॥
भदं च महाभहं पडिमं तत्तो य सब्बओभई। दो चत्तारि दसेव य दिवसे ठासी य अणुबद्धं ॥३॥ गोयरमभिग्गहजुयं खमणं छम्मासियं च कासी य । पंचदिवसेहिं ऊणं अवढिओ वच्छनयरीए ॥४॥ दस दो य किर महप्पा ठासि मुणी एगराइयं पडिमं । अट्ठमभत्तेण जई एककं चरमराईयं ॥५॥ दो चेव य छट्टसए अउणातीसे उवासिया भयवं| न कयाइ निचभत्तं चउत्थभत्तं च से आसि ॥६॥ तिणि सए दिवसाणं अउणापन्ने उ पारणाकालो । उक्कडयनिसेजाणं ठियपडिमाणं सए बहवे ॥७॥ सव्वं पि तवोकम्मं अपाणयं आसि वीरनाहस्स । पव्वजाए दिवसे पढमे खित्तंमि सब्वमिणं ॥८॥ यारस चेव य वासा मासा छ चेव अद्धमासो य । वीरवरस्स भगवओ एसो छउमत्थपरियाओ॥९॥ __इति श्रीमन्महावीरतपः । तदेवमपारः श्रुतसागरः, तत्प्रतिपादिततपसां चानन्ताः कर्तार इत्यतोऽनेकानि स्कन्दकप्रमुखपुरुषविशेषैराचीर्णानि तपांसि अयंते, कियन्तीह लिख्यन्ते?, दिङमात्रं किंचिदेतद् गंधहस्तिपंचाशकादिशास्त्रदृष्टमुपदर्शितं, नतु स्वमनीषिकयेति, अन्येऽपि यहुश्रुताम्नायात् तपोविशेषाः समवसेया इति ॥ अथ तपःसमाचेरणे गुणमुपदशर्यन्नाह
॥४२०॥