________________
भवभावना प्रकरण
सुत्तं अहिजिऊणं विउलं काऊण तह तवोकम्मं । आलोइयपडिकंता सा वि गया देवलोयम्मि ॥३१॥
॥ इति मैथुनविपाके शिवनामकस्य श्रीपत्यपराभिधानस्य वणिकपुत्रस्याख्यानकं समाप्तम् ॥
परिग्रहाश्रवस्य विपाक
दर्शने
सुन्दराज्यानकम
अथ परिग्रहावविषये सुन्दराख्यानकमाख्यायतेभदिलपुरं ति नामेण पुरवरं सुरयणेहिं संकिन्नं । सियपासाया दीसंति जत्थ नरनिवहरुद्धा वि ॥१॥ तत्थ सुनंदो तह संदरो य निवसंति दोन्नि वणिउत्ता। तत्थ सुनंदो जेठो भावियचित्तो य जिणधम्मे ॥ बालत्ताउ वि गहियाई तेण संमं दुवालस वयाई । चउमासाइपमाणं पकरेइ पुण परिग्गहवयम्मि ॥३॥ सामाइयपोसहमाइएसु जिणपूयणाइसुं तह य । उज्जयमई सया वि हु साहुपयाराहणपरो य ॥४॥
लहुओ उ सुन्दरो निचमेव अत्थेक्ककंखिरो भमइ । धम्मस्स पुण न याणइ नाम पि हु सिढिलपरिणामो ॥५॥
अह अन्नया विचिंतइ बोहित्थेणं विलंघिउं जलहिं । गच्छिस्समह इहि वणिजेणं रयणदीवम्मि ॥६॥ रयणेहिं पवहणं पूरिऊण तत्तो नियत्तिउं इहई । आगंतुणं पुणरवि गहिऊण कयाणगाइं च ॥७॥ गंतूण रयणदीवं रयणाणं पवहणं भरेउण | आगच्छिस्सं इह पुणो पुणो इय वणिज्जेण ॥८॥
*
॥ ३९६॥