________________
तत्तोय अद्धजिमिया वि दोऽवि उति संभमुता । पक्खालिडं जलेणं विणिग्गया तं गऊणं ॥ २५ ॥ arrrrr गंतूण बाहिरे तरुतलम्मि उवविट्ठा | चिट्ठनि जाव चिंता सोयमहासागर निमग्गा ||२६|| भिक्खट्टा वचंते साह पेच्छति ताव पवरगुणे । बेरग्गगया ते वंदिऊण पुच्छंति जह भयवं ! ||२७|| तुम्हाण कत्थ ठाणं ? धम्मं भुत्तुत्तरे सुणिस्सामो । तेहिं पि जोग्गयं पेच्छिऊण कहियं नियद्वाणं ॥ २८ ते गया तत्थ च्चिय अवरण्हे भोयणावसाणम्मि । पुच्छंति ताण पासे जिणधम्मं तेऽवि साहति ॥ २९| पुजणणय मुणिवरिंद ! किं होइ नियअवच्चेऽवि । जणणीए वि पओसो मारणववसायपजंतो ? ॥ तो भइ गुरू परजम्मवेरिओ जो अवचभावेण । जायइ तंमि पओसो जणणीए वि होइ जं भणियं ॥ "माता भूत्वा दुहिता भगिनी भार्या च भवति संसारे । व्रजति सुतः पितृतां भ्रातृनां पुनः शत्रुतां चैव ॥ शत्रुरपि भवति पुत्रः प्रद्वेषो जायते महाँस्तत्र । केषाञ्चिद् वैरपरम्पराऽपि संवर्द्धतेऽचैवम् ||२||” तम्हा न विम्हओ एत्थ कोइ जं एरिसाणणंताणं । असमंजसाण विजइ निलओ चिय एस संसारो ॥ को कस्स एत्थ जणओ ? का माया ? बंधवो य को कस्स ? । कीरंति सम्मेहिं जीवा अन्नन्नरूवेहिं ॥ मोत्तृण निपुरिं अन्नत्थ न किं पि सासयं रूवं । न य लेसोऽवि सुहाणं एत्तो चिय धीरपुरिसेहिं ॥ हाहाणा विकाउं वासो कओ तहिं चेव । चिद्वंति य परिमुक्का तत्थ इमेहिं भवदुहिं ||३५||
॥ ३८३ ॥