________________
भव
भावना प्रकरण
तो नरवरेण भणियं किह सचिव ! विणिच्छ्रियं तए एयं ? | सो आह देव ! एसो बालत्ताओऽवि मह गेहे ॥६॥
श्रोत्रस्य ६. विनाश
हेतुत्वे
राम- ।
कुमाराख्यानकम्
बहुवारा उवयंतो तत्थ य डुंबाइगायणसरेसु । अन्नेसु वि मुहएसुं सहेसु विन्ननियसवणो ||७|| सुणमाणो सुइ पि हु चितो पेक्खिओ मए देव ! । विन्नायं तेण जहा न वसे सवर्णिदियममस्स ॥ ईसि हरिण तत्तो भणियं रन्ना अणुत्तरा तुज्झ । बुद्धी सयकालं पि हु तेण अजुत्तं इमं वयणं ॥९॥ भणि नतरामो किंतु अम्ह चित्तम्मि न वसए एसो । दोसो नरिंदतणयाण जेण गीयाइअहिलासो || किमिह विरुद्धो ? जम्हा गेयं सुणिही बहुं इमो एवं । सेसमजुत्तं काही किं जेण अजोग्या रजे । ११ । तो भणियममचेणं जह देवो आणवेइ तह चेव । किंतु न इंदियवग्गे लहुदोसं इंदियं किं पि ॥ १२ ॥
सवाई मुहे चि लहुदोसाई इमाई दीसंति । पगरिसपत्ताइं पुणो सयलाई वि गरुयदोसाई ॥ १३ ॥ जह अग्गीए लवोsवि हु पसरंतो दहइ गामनगराई । एक्केक्कमिंदियं पि हु तह पसरतं समग्गगुणे | १४ | नासइ मूलाओ चिय जम्हा एक्केण चैव सोएणं । वच्चइ निहणं हरिणो सलहो उण चक्खुणा चैव ॥१५॥ घाणेण य भिंगाई मच्छाई रसणओ विणस्संति । फरिसेण गदाई इय एक्केकं पि सव्वेसिं ॥ १६ ॥ दोसाण निहाणं देव ! इंदियं तो वसिंदिओ चेव । नंदइ इयरोऽवि जणो विसेसओ पत्थिवा जेण ॥ १७॥ :
i
॥ ३६६ ॥