________________
भव
इ चिंतयंतो तह कह वि गओ मणे मउकरिसं । जह पुणरवि संजाओ हसणिजो सयललोयस्स ।२८ | केवलिना भावना
बस्स सुओ जाओ मरि तओ य अचिरेण | पोढत्तणं च पत्तो गायइ पुरओ नरिंदस्स ॥२९॥ कथितः प्रकरण च तत्थ एवं पीइं उवरोहिओ समुब्वहइ । नियगेहमायरेणं नेइ तहिं देइ बहुदाणं ॥३०||
•, उज्झितगीयं चेट्टा भणियं सव्वं बहु मन्नए य एयस्स । किं वहुणा ? तव्विरहे गमइ मुहुत्तं पि किच्छेण ॥३१॥ कुमार
भवः तत्तो लोओ राया सयणजणो परियणो य विम्हइओ ।
किंहीणजाइयंमि वि इमम्मि विप्पस्स इय पेम्मं ॥३२॥ *: अह विहरंतो देसेसु केवली आगओ तहिं नयरे । तव्बंदणानिमित्तं गओ नरिंदो सपुरलोओ ॥३३।।
तत्थ य पुरोहियम्मि वि पत्ते धम्मे य नाणिणा कहिए । पुढें नराहिवेणं भयवं! किं हीणजाइम्मि ३४॥ एयम्मि वि पडिबंधो अम्हाण पुरोहियस्स अइमेत्तो? | तो केवलिणा भणियं पुत्तो निव! एस एयस्स ॥
कहमिव ? तो पुवभवो मुणिवइणा साहिओ समग्गोवि । अट्ठमयट्ठाणाण य कहिओ इहपरभवविवागो ॥३६॥ तो भणियं नरवइणा माणविणडिओ सुओऽवि मह भयवं!। उज्झियकुमारनामो आसि कहिं सो गओ मरिउं? ॥३७॥