________________
भवभावना प्रकरण
क्रोधस्य आश्रवद्वारतायां सूरविप्रउदा
पाठसिद्धा एव ॥ अथ क्रोधादीनां चतुर्णामपि क्रमेणोदाहरणान्याह
कोहमि सूरविप्पो मयम्मि आहरणमुज्झियकुमारो ।
मायाइ वणियदुहिया लोभम्मि य लोभनंदो ति ॥४३८॥ क्रोधे सूरविप्र उदाहरणं, तद्यथानामेण वसंतरं नयरंजत्थिदुधवलकंतीणि | कुमुयाइं सरवरेसु वि गिहाई मुत्ताहलाई च ॥१॥ रेहंति असंखाई राया कणगप्पहो त्ति नामेण | तं पालइ सोमजसो नामेण पुरोहिओ तस्स ॥२॥ सूरो नामेण सुओ तस्स य चउवेयपारओ तह य । अन्नेसु वि सत्थेसुं कुसलो बहुगुणसमिद्धो य ॥३॥ किंतु महाकोवपरो केणइ सह उज्जुयं न जंपेइ । एमेव पन्जलंतो चिट्ठइ अग्गि व्य घयसित्तो ॥४॥
वक्खित्तस्स य पिउणो जइ वच्चइ सो निवस्स पासम्मि ।
तो कोवेण पयंपइ तेण वि सह कन्नकडुयाई ॥५॥ अह उवयरम्मि पियरे खप्परयगइ त्ति पिउपयं तस्स | न समप्पियं निवेणं दत्तं अन्नस्स विप्पस्स ॥६॥ कोण धमधमंतो तत्तो चिट्ठइ समं कुडुम्वेण । निचं कलहंतो सो विरत्तमेयस्स तं सब्वं ॥७॥
॥ ३५०॥