________________
पुट्टो रन्ना किं सचिव ! कारणं जेण दीससि सखेओ ? ।
* अशरणभव
है भावना भावना
तेण भणियं कहिजइ आयन्नउ अवहिओ देवो ॥७६॥ प्रकरण
सिरिचंदसेणरन्ना आइट्ठमिणं जहा जए विहवं । अजंति सुपुरिसा ते उ तेण बहुएण वि कहिं पि॥७७॥ . ' लभंति न किं तु मए होऊणं इयरकिविणयजणस्स । सरिसेण भुवणसारो तुमं असारत्यकजेण ॥७८॥
सुलहत्यकए अइदुल्लहो य निग्गुणधणस्स कजेण ।
अवमाणिओऽसि जं गुणनिहाण ! तं आसि अइगरुयं ॥७९॥ मणदुक्ख पुवं पि हु सारीरं पिहु उवट्टियं इहि । तं किं पिजं न कहि सहिउंचन तीरए कहवि ॥ जम्हा बाहइ देहे कासो सासो महाजरो दाहो । पबलं च कुच्छिदिट्ठीमुहसूलमपरिणई चेव ॥८॥ कोढो अरिसाओ तह भगंदरो अरुइ कंडु उयरं च । कण्णच्छिवेयणा वि य समकालमिर्म महारोगा। ',
ता तुच्छजणसरित्थं आयरियं वच्छ! तुह मए सव्वं । होऊणं सप्पुरिसो तं पुण जीवंतएणिहि ॥८३॥ , कुण दंसणं मए सह वारं एक तओ मरंतस्स । अवरत्तओ न जायइ मज्झ त्ति निसामि राया ॥८४॥
वाहजलभरियनयणो पभणेइ सुलोयणो इमा नाव | लोयट्टिई पिऊइं होंति सुपुत्तेहिं सुहियाइं ॥८५॥ विहियं पुण विवरीयं मए इमं जेण बालकालाओ । दुक्खं चिय परिविहियं ताण कुणंतेण अणभिमयं ॥ । इच्चाइ जंपिऊणं काउंसुत्थं च सयलकुरुदेसे । विजे जोइसिए मंतवाइणो गिहिउं सब्वे ॥८७॥
॥१०॥