________________
l इहरा वि ताण पीई आसि परं धम्मदाणतुट्ठाणं । तह कह वि गया वुडिंढ जह विम्हिजंति देवा वि ६५
तत्तो सुलोयणेण वि विणयाइगुणेहिं रंजियम्मि निवे | अइगुरुपडिबंधेणं मोयावेऊण पियराइं ॥१६॥ निययहाणम्मि समप्पिऊण रन्नो सुलोयणकुमारं । पब्वजं पडिवन्नो सूरो सुगुरूण मूलम्मि ॥१७॥ | निस्सारिएण गेहाओ कुपुरिसेणं छुहाभिभूएण । गहियं वयं ति इति अवजसस्स भीएण न हु गहियं । तइया सुलोयणेणं वयं मणे निच्छियं पुणो एवं । समयंतरे मए वि हु कायब्बमसंसयमिमं ति ॥६९॥ तत्तो विणयाइगुणेहिं रंजिओ नरवरो पुरिसदत्तो । सामंतमंतिलोओ सब्बोऽवि सुलोयणे रत्तो ॥७॥ | अह पुरिसदत्तरण्णा वचंतेणं कयाइ परलोयं । रजं सुलोयणस्सवि दिन्नं अइगुरुयतोसेण ॥७१॥ अह वित्थरियपयावो सुलोयणो पत्थिवो तहिं जाओ । अणुरत्तमंडलो गरुयविक्कमो पसरिय'जसोहो । सूरोऽवि हु गीयत्थो जाओ पत्तो तहिं च विहरंतो । वंदइ सुलोयणनिवो तं भत्तीए सुणइ निचं ॥७३॥ कुब्वइ य तदुवइ8 धम्मं नीईय पालए रजं । अन्नदिणे कोसंबीनयरीओ आगओ तत्थ ॥७४॥ पिउणो पहाणमंती अइसंभमविहियगरुयसम्माणो । उचविट्ठो निवपुरओ कसिणमुहो संभमेण तओ। १. 'जसो य -सर्वत्र ॥
॥९
॥