________________
भव- भावना प्रकरण
ता जमिह धम्मकज्जे वत्थु उवयरइ मोक्खहेउम्मि | तं चिय सुइं पवित्तं मन्नामि पसंसणिजं च ॥२५॥ इय चिंतिऊण बझं हिरण्णवत्थाइयं समग्गं पि । उवओगं नेइ सया जिणिंदबिंबाइकजेसु ॥२६॥ चिंतेइ अन्तया निसिविरामसमयम्मि ता मए इ8 । सयलं पि बज्झवत्थु विहियं उवयारयं धम्मे ॥२७॥ वररयणकरंडं पिव एयं पि सरीरगं मह सया वि| इट्ट चिय आसि तओ करेमि उवयारयं धम्मे ॥२८|| जत्तपरिरक्खियं पि हु जमिमं रोगेहिं कीरए विहरं । अभिभवपयं जराए निहणिजइ मच्चुणा तह य॥ एसो चिय ता लाभो इमस्स उवयरइ जं इमं धम्मे । इच्चाइ चिंतिऊणं सुगुरूणं पायमूलम्मि ॥३०॥ गिण्हइ वयं समं चिय अम्मापियरेहिं कुणइ विउलतवं । सिद्धो कालेणं तह पिऊणि पत्ताई देवत्तं ॥३१
कदंबविप्रेण स्वशरीरस्यापि धर्म एव
कृतः
उपयोगः
॥ इति कदम्ब विमाख्यानकं समाप्तम् ॥
॥ तत्समाप्तौ च षष्ठी अशुचिभावना समाप्ता॥