________________
भव
भावना
प्रकरण
शरीरस्थितवस्तूनां |स्वरूपं मानं च
, अडुट्ठपलं हिययं बत्तीसं दसणअद्विखंडाई । कालेजयं तु समए पणवीसपलाई निविढं ॥४८॥
हृदयं-अन्तर्वतिमांसखंडं सार्द्ध पलत्रयं भवति । द्वात्रिंशच्च मुखे दन्नास्थिखंडानि प्रायः प्राप्यन्ते । कालिजयं तु' वक्षोऽन्तर्मूढमांसविशेषरूपं पंचविंशतिपलान्यागमे निर्दिष्टं ।। तथा* अंताई दोन्नि इहई पत्तेयं पंचपंचवामाओ । सहसयं संधीणं मम्माण सयं तु सत्तहियं ॥४०॥
सन्धयः-अंगुलाद्यस्थिग्वण्डमेलापकस्थानानि | मर्माणि शंखाणिकाचियरकादीनि । शेषं पाठसिद्धमेव ॥ अपि च
सहसयं तु सिराणं नाभिप्पभवाण सिरमुवगयाणं । रसहरणिनामधिजाण जाणऽणुग्गहविधाएसु ॥४१०॥ सुइचक्खुघाणजीहाणऽणुग्गहो होइ तह विघाओ य ।
सहसयं अन्नाण वि सिराण होगामिणीण तहा ॥४११॥ पायतलमुवगयाणं जंघाबलकारिणीणमुवघाओ । उवघाए सिरि वियणं कुणंति अंधत्तणं च तहा ॥
॥ ३३२ ।।