________________
गोशा
भव. भावना प्रकरणे
लस्य वीरजिनं
भण्डनम्
लाभालाभाईयं कहेइ सो तेण सयललोयस्स । तत्तो य असवन्न पि भणइ सव्वन्नुमप्पाणं ॥२८॥ तो देसेसु भमंतो एसो चउवीसवासपरियाओ। नियसंघेणं सहिओ सावत्थीए गओ तत्थ ॥२९॥ हालाहलाइनामेण कुंभयारीइ आवणम्मि ठिओ । अरिहंतमप्पयं अणरिहोवि तत्थ वि परुवेइ ॥३०॥ एत्तो य समोसरणं सिरिवीरजिणस्स तत्थ संजायं । लोयपवाओ य तहिं सिरिगोयमसामिणा एसो॥ विहरतेणं निसुओ तत्तो परिसाइ समुवविद्याए । तप्पडिबोहनिमित्तं भयवंतं पुच्छए एसो ॥३२॥ गोसालो एत्थ जणे जिणमरिहंतं च कहइ अप्पाणं । तो को एसो परिकहह सामि ! उप्पत्तिमेयस्स ॥ तो मंखलिमखसुओ एसो पव्वाविओ मए चेव । इच्चाइ तस्स चरियं सव्वं पि हु भगवया कहियं ॥३४॥ सहाणगया परिसा तो तं अवरोप्परं पि जंपती । निसुया गोसालेणं अह कुविओ भयवओ उवरिं॥ आणंदो नाम तहिं थेरो सीसो जिणस्स वीरस्स | गोसालेणं भणिओ कहेज तं नियगुरुस्सेवं ॥३६॥ पूइजसि जं लोए सदेवमणुयासुरम्मि तं सयले । एएण न संतुट्टो कहेसि अलियं समुप्पत्तिं ॥३७॥
तो भणिहिसि न हु कहियं एत्तो जइ वयसि किंचि वि तओऽहं ।
तेपण भासरासिं तुमं करिस्सामि आगंतं ॥३८॥ तो भीओ आणंदो गंतुं एवं जिणस्स साहेइ । सिरिगोयमाइणो भयवया य सव्वेऽपि पडिसिद्धा ॥३९
॥ ३२२ ॥