SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ गोशा भव. भावना प्रकरणे लस्य वीरजिनं भण्डनम् लाभालाभाईयं कहेइ सो तेण सयललोयस्स । तत्तो य असवन्न पि भणइ सव्वन्नुमप्पाणं ॥२८॥ तो देसेसु भमंतो एसो चउवीसवासपरियाओ। नियसंघेणं सहिओ सावत्थीए गओ तत्थ ॥२९॥ हालाहलाइनामेण कुंभयारीइ आवणम्मि ठिओ । अरिहंतमप्पयं अणरिहोवि तत्थ वि परुवेइ ॥३०॥ एत्तो य समोसरणं सिरिवीरजिणस्स तत्थ संजायं । लोयपवाओ य तहिं सिरिगोयमसामिणा एसो॥ विहरतेणं निसुओ तत्तो परिसाइ समुवविद्याए । तप्पडिबोहनिमित्तं भयवंतं पुच्छए एसो ॥३२॥ गोसालो एत्थ जणे जिणमरिहंतं च कहइ अप्पाणं । तो को एसो परिकहह सामि ! उप्पत्तिमेयस्स ॥ तो मंखलिमखसुओ एसो पव्वाविओ मए चेव । इच्चाइ तस्स चरियं सव्वं पि हु भगवया कहियं ॥३४॥ सहाणगया परिसा तो तं अवरोप्परं पि जंपती । निसुया गोसालेणं अह कुविओ भयवओ उवरिं॥ आणंदो नाम तहिं थेरो सीसो जिणस्स वीरस्स | गोसालेणं भणिओ कहेज तं नियगुरुस्सेवं ॥३६॥ पूइजसि जं लोए सदेवमणुयासुरम्मि तं सयले । एएण न संतुट्टो कहेसि अलियं समुप्पत्तिं ॥३७॥ तो भणिहिसि न हु कहियं एत्तो जइ वयसि किंचि वि तओऽहं । तेपण भासरासिं तुमं करिस्सामि आगंतं ॥३८॥ तो भीओ आणंदो गंतुं एवं जिणस्स साहेइ । सिरिगोयमाइणो भयवया य सव्वेऽपि पडिसिद्धा ॥३९ ॥ ३२२ ॥
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy