________________
भव- दीनि, नन्दनवने तुवरादीनि सरसगोशीर्प श्रीखण्डं च, सौमनसवने तु तुवरादीनि गोशीर्ष श्रीखण्डं देवलोके भावना दिव्यं कुसुमदाम च, पण्डकवनेऽप्येतदेव गृह्णन्ति, तथा अतीव सुरभिगन्धद्रव्याणि गृहीत्वा तुवरा- उत्पत्त्यप्रकरण | दिभिः सह मिश्रयंति, तीर्थकरजन्माभिषेकेऽप्ययमेवाभिषेकाहजलादिवस्तुग्रहणक्रमो द्रष्टव्यः । तत नंतरम् । एतत् सर्व गृहीत्वा किं कुर्वन्ति ? इत्याह
प्रथम
जिनतो गंतं सहाणं ठविउं सीहासणम्मि ते देवं । वरकुसुमदामचंदणचच्चियपउमप्पिहाणेहिं ॥३६८॥ पूजनम् कलसेहिं ण्हवंति सुरा केई गायति तत्थ परितुट्ठा । वायंति दुंदुहीओ पढंति बंदि व्व पुण अन्ने ॥ रयणकणयाइवरिसं अन्ने कुब्वंति सीहनायाई । इय महया हरिसेणं अहिसित्तो तोसमुद्रुउं ॥ उडुयमुयंगदुदुहिरवेण सुरयणसहस्सपरिवारो । सोऽलंकारसभाए गंतुं गिण्हइ अलंकारे ॥३७१॥ .. गंतुं ववसायसभाए वायए रयणपोत्थयं तत्तो । तवणिजमयक्खरममरकिञ्चनयमग्गपायडणं ॥
पूओवगरणहत्थो नंदापोक्खरिणिविहियजलसोओ। सिद्धाययणे पूयइ वंदइ भत्तीए जिणविंबे ॥३७३॥