________________
भवभावना प्रकरणे
भुवनस्य भद्रकत्वादि
गुणैः
सयलपुरलोयसहिओ भुवणं मोयाविऊण ते देवे । खामइ भत्तीइ पुणो पुणोऽवि ता जाव उवसंता ॥५७ 'तत्तो हकारेउं बंधुणो निग्गहं करेइ निवो। भुवणोंऽवि लग्गिऊणं पाएसु तओ इमं भणइ ॥५८॥ जं देव ! इमाणं कुणसि निग्गहं ता घरम्मि नाहं पि । वच्चिस्सामि न दोसो जओ इमाणं मए वि पुरा ।
दिन्नं कस्सइ आलं तस्स फलं पावियं इमं इहिं । अप्पा सुहदुक्खाणं कत्ता हंता य ज लोए ॥१०॥ ६ इय एवमाइवयणेहिं तस्स मोएइ बंधवे राया । बहुयं सम्माणे तं पुण सगिहं विसजेइ ॥११॥ o तो कइवयदियहाई वसिऊण गिहे निवाणुवित्तीए । तेण वि वेरग्गेणं सो पच्छा निययजेट्टसुयं ॥३२॥
ठावेऊण कुडुम्बे मासं काऊण अणसणं तत्तो । सोहम्मसुरो चिट्ठइ जत्थ विमाणम्मि पुब्बुत्तो ॥३३॥ सोऽवि हु भुवणो जाओ देवो तत्थेव दोऽवि चइऊण | तत्तो महाविदेहे सिज्झिस्संती विइयरया ॥१४॥
॥ इति भुवनाख्यानकं समाप्तम् ॥
देवलोके गतिः
१. भुवणरस बंधवाणं कुविश्रो राया वह समाइसइ-इत्येवंरूपं पूर्वाधं सर्वासु ॥
॥ ३०८॥