________________
भवभावना प्रकरणे
अह अन्ना पट्ट दुव्वयणेहिं खलो व्व भुवणयलं । तरुनिगरंपि दहंतो हेमंतो हिमनिवाएहिं ॥२९॥ जत्थ य लोहो कुन्दो 'पियंगुकुसुमं च खलसरूवाइं । लद्धं विसेसलच्छि हिमदडवणं हसंति व्व ॥ जालाउ लजलणाणं रयणिविरामम्मि सीयपहरण । करपल्लवेहिं कीरन्ति मंडवा जत्थ लोएण ॥३१॥ trayaणमंडलाण नियपणइणीण सरिऊण । पहिएहिं नियत्तिज्जइ दूरगएहि वि जहिं सिग्धं ॥ जिन्ननिकेयकलिंजे दरिद्द डिंभाई जालिडं जलणं । कलहंति ठाणकज्जे पेलावे कुणंताई ॥३३॥ जत्थ दरिद्दघरुभवसंकंदणकलहदंतवीणाहिं । सीएण विणा विसया उजागरओ धणीणं पि ॥३४॥
वि य सी भीओ व्व दिणयरो हिमगिरिस्स दूरेण । वच्चइ नहेण सिग्धं तणुयंतो वासरे निचं ॥ हिमसेलमणुसरं तो सणियं सणियं निसासु पुण चंदो । वकत्तणेण वच्चइ काऊण य हिमसमिद्धाओ ॥ निस्सजण' दूहृदाओ कुब्वइ दीहाउ ताओ निचं पि । अहवा जडाण मज्झम्मि वट्टिया हुंति विवरीया । घणघुणितेरलयनिवाय पियतरुणका मिणीओ य । मसिणंबराई अग्गी य वहहो जत्थ लोयस्स ॥ हम्मयलं हरिणको हारो नीराई सण्हवत्थाइं । न्हाणं च चंदणं चिय पायं मुक्काई सव्वेण ॥ ३९ ॥ तत्थ य बहुमोल सुगंधगंधकासाइपमुहवत्थेहिं । विहियाई सुप्पइत्तियपमुहाई सीयरक्खाई ॥४०॥ गहिणं सो कुमरो साहेउं ताण कारणं किं पि । निग्गंतुं संपत्तो कमेण कुरुविसयमज्झम्मि ॥ ४१ ॥ १. पिरंगुलइया - वा० ॥ २. दूसहा - सर्वासु ॥ 'रू भरेली डगली' - इत्यर्थः ॥
&
&
अशरणभावना
॥ ६ ॥