________________
अथ वातपःकर्मणा देवत्वप्राप्तौ तामलिसत्कोदाहरणमुच्यते
नामेण तामलित्ती नरी बहुरयणसंकुल त्ति सया । रयणायरो वि सेवइ जं परिघेत्तुं व्व रयणाई || १ || मोरियपुत्त नामेण तामली तत्थ गहवई वसइ । अपमाणरिद्धिकलिओ वि जो सया वित्तपरिमुक्का ||२॥ तस्य विसयसुहाई निव्विसमाणस्स वच्चए कालो । कइया वि पच्छिमाए निसार अह चिंतए एवं | ३| पोराणकम्मवसओ अस्थि घरे ताव (जाव) मज्झ विउलघणं । आढाइ ममं सयलोऽवि परियणो सयणवग्गो य ॥४॥
तो जाव पुराणाणं सुभकम्माणं न सत्र्वहा विगमो । झिज्जइ न धणं परिवइ परियणो नेय ता जुत्ता ॥५ पाणामा पञ्चजा घेत्तुं मह एवमाइ चिंतेउं । उट्ठेऊण पभाए निमंतिओ सयलसयणजणी ॥६॥ सम्माणिऊण तत्तो विउ लेणऽसणाइणा य सयणजणं । जेट्टं सुयं कुटुंबे तस्स समक्खं पि ठावे ॥७॥ पाणामं पव्वज्जं मुंडो होऊण गिण्हए एसो । आयावणभूमीए उट्टं परिविहियबाहाहिं ||८|| सूराभिहोणाsयावेऊण पारणयदिवसे । भमिकण उच्चनीयाई मज्झिमाई च गेहाई ||९| सुद्धोयणमभिगिण्ह्इ दारुमयपडिग्गहम्मि तं च पुणो । पक्खालेउं भुंजइ जलेण इगवीसवाराओ ||१०||
॥ २९९ ॥