________________
भव
भावना
प्रकरणे
तो परेण मिलिडं वितन्नो नरवई इमेणावि । परं विसिजिऊणं काली भणिया जहा एसो ॥१३॥
तुज्झ सुओ संतावइ सयलं पि पुरिं निवारसु तयं तो । अहसा भिउडिं घडि निम्भत्थइ नरवरं कुविया ॥ १४ ॥ एक्को चिय मह पुत्तो तस्स तुमं वाणिया य सह एए । उच्चाडि पहा सुद्धसहावस्स वि सया वि ॥ १५॥
ता भीओ तीइ निवो मोणं काऊण संठिओ तत्तो । अहिययरं सो कालो तं नयरिजणं उवद्दवइ ॥ १६ ॥ अह अन्नया भमंतो साहूण उवस्सयम्मि सो तत्थ । वच्चइ कह वि तओ ते भीया न कुणंति वक्खाणं ॥ तो काणं भणियं अभयं तुम्हाण कहह नियधम्मं । अहमेत्थ धम्मसवणत्थमेव जं आगओ अज्ज ॥१८॥ अह गुरुणा भणियं भद्द ! चउगई एस ताव संसारो । नारयतिरियनरामरभेएण जिणेहिं निहिडो ॥ १९ ॥ नारयतिरियाई केरिसा पुणो ! कहह पुच्छए कालो । तो करुणाए गुरुणा सवित्थरं सुत्तनिहिं ॥२०॥ पुत्रवत्तसरूवं सव्वमेव साहंति नारगाइणं । तेसु य वच्चंति पुणो जीवा जह तह निसामेह ॥ २१ ॥ नरसु महारंभेण तह महाधणपरिग्गणावि । पंचिंदियहिंसाए कुणिमाहारेण वच्चति ॥२२॥ माया सीलत्तेणं कूडलाकूडमाणकरणेण । कूडक्क्याइअलिएण जंति सुणयाइतिरिए ||२३||
***.**
अकामनिर्जरया
जम्बूकस्य
देवत्व
प्राप्तिः
॥ २९६ ॥