________________
..
भव- सेयवियानरनाहो सेट्ठी य धणंजओ विसालाए । जंबूतामलिपमुहा कमेण एत्थं उदाहरणा ॥ छद्मस्थ भावना ।
संयमेन प्रकरण, छद्मस्थसंयमेन श्वेतम्बिकानरनाथो दिवमुपययौ, देशविरत्या तु धनंजयश्रेष्ठी, अकामनिर्जरया तु ||
देवलोके E. जंबुकः-शृगालः, बालतपःकर्मणा च तामलिः । प्रमुखग्रहणेन अनंताः सर्वत्रान्येऽपि द्रष्टव्याः। क्रमेण- गन्तः
यथासंख्यलक्षणेनैतान्युदाहरणानि द्रष्टव्यानीति । तत्र कोऽयं श्वेतम्बिकानरनाथ इति, उच्यते- ॥श्वेतसेयविया नाम पुरी जा इह भरहम्मि निच्चमुबहइ । ससिनिम्मलभवणेहिं नरलोयजसं व कयपुंजं ॥१॥ म्बिका विजओ नामेण तहिं राया जिणिऊण जेण सत्तूणं । विहियाई वणाई वि सुह्यराइं मणपरिणयवयाणं ।। नृपस्य सागरमित्तो नामेण तत्थ सेट्ठी महिड्ढीओ वसइ । जलहिम्मि पवहणेणं वच्चइ कइया वि सो तत्तो ॥ * || कथा पेच्छइ दीवं एवं वणेहिं रम्मं समुदमज्झम्मि । निजामयाण पासे पुच्छइ को एस रमणिजो ॥४॥
दीसइ दीवो त्ति ? कहिंति ते वि एसो सुवन्नदीवो त्ति ।
रुक्खेहिं चिय रम्मो न उणो इह माणुसं वसइ ॥५॥ तो सेट्टी भणइ इहं गिण्हामो नीरमिंधणं तह य । पेच्छामो रमणीयत्तणं च एयस्स भमिऊण ॥६॥ तत्तो नंगरिऊणं वहणं मज्झम्मि अइगया तस्स । गहिउँ जलाइयं जाव तत्थ कोऊहलक्खित्ता ॥७॥ |॥ २८०॥
.
....
.
.
..