________________
भव भावना प्रकरणे
किंचित् सुखमस्ति, यदपि राजादयः केचिदात्मनस्तन्मन्यन्ते तदपि मिथ्याभिमानमात्रोपकल्पितमेव, नतु तत्त्वत इति दर्शयति
मनुष्याणां चतसृषु अवस्यासु एकस्यामपि सुखाभावः
चउसु पि अवत्थासु इय मणुएसु वि विचिंतयंताणं । नत्थि सुहं मोत्तूणं केवलमभिमाणसंजणियं | ___गताथैव ॥ नन्यागमे मनुष्याणां दश दशाः श्रूयन्ते, अत्र तु चतस्र एव ताः प्रोक्ता इति कथं न विरोधः ? इत्याह
मणुयाण दस दसाओ जाओ समयम्मि पुण पसिद्धाओ।
अंतव्भवंति ताओ एयासु वि ताओ पुण एवं ॥३१५।। ___ याः पुनः समये दश दशा मनुष्याणां प्रसिद्धास्ता एतास्वपि चतसृष्ववस्थास्वन्तर्भवन्तीति न विरोधः, न हि बालतरुणवृद्धत्वेभ्योऽन्यत्र काचिद्दशा वर्तत इति भावः । कथं पुनस्ता दश दशाः समयेऽपि प्रसिद्धाः ? इत्याह-'ताओ पुण एवं ति ताः पुनर्दश दशा एवं-वक्ष्यमाणगत्या विज्ञेया इति ।
ता एवाह
॥ २६४॥