________________
20EROEN
सो केणइ रोगेणं उबसंहरिओ इहं खणद्वेणं । तयणु धसक्कियहियओ अत्यमिओ धणयसेट्ठी वि।१५८ इय असमंजसमाइन्निऊण वेरग्गमुवगओ राया | पभणइ हद्धी! भवविलसियाण पजंतविरसाणं ॥१५९) जेहिं चिय वयणेहिं गीयं तेहिं पि रुज्जए एण्हि । ता नूणमिंदयालं पि एरिसं न हवइ विचित्तं ॥१६०॥ | तो विनत्तं सचिवेण देव ! गम्मउ पुरो इहं जाव । नीहरइ न सबजाणं कसायचीरेहिं चिंचइयं ॥१६॥
तत्तो विरत्तचित्तो भवस्स राया गओ सयं गेहं । दिवसं रत्तिं च गमेइ कह वितं चेव चिंतंतो ॥१२॥ Pal एत्थंतरम्मि सम्मत्तदायगो केवली विहरमाणो । पुणरवि पत्तो नाऊण निवइणो चरणसमयं ति ।१६३।
वद्धाविओ नरिंदो हिढेणुजाणपालएण तओ । विउलं च पारिओसियदाणं वियरइ निवो तस्स ॥१६४॥ वंदणहेउं मुणिणो य तस्स गरुयाइ नियविभूईए | चंदोदयउजाणे गओ नरिंदो पमोएण ॥१६५॥ का पयाहिणतियं विहीइ नमिऊण उचियदेसम्मि | उचविट्ठस्स सपरिसस्स तस्स नाणी कहइ धम्मं ॥
अह अवसरम्मि राया पुच्छइ भयवं! गिहम्मि धणयस्स ।
अइविम्यसंजणयं कह तं असमंजसं जायं? ॥१७॥ तो भणियं केवलिणा वियंभियं अंतरंगलोयस्स । केत्तियमेत्तं पुच्छसि अणंतचरियस्स ? नरनाह ! ।१६८
कः पुनरसौ भगवन् ! अन्तरंगलोकः ?, केवलिना प्रोक्तम्-महाराज! श्रूयतामवहितैः,
||२४९ ॥