________________
तस्स य नयरस्स बहिं अमरनिकेयाभिहाणउजाणे । अत्थि मणिकणयरइयं विसालमुच्चं जिणाययणं ॥७० कल्लाणगाइदिवसे महिमं काऊण तत्थ सो कुमरो । बहुपरियणसंजुत्तो कहिं पि संझाइ विणियत्तो ॥७१] तस्स य जक्खस्स धणंजयस्स मग्गंमि संठियं भवणं । जा अखिवंतो दिलुि पि चल्लिओ तं विलंघेउं ॥ ॥ ता धाविऊण कुद्धेण तेण जक्खेणकुमरपरिवारो । सब्वोऽवि थंभिओ उज्वमेइ रुहिरं च वयणेहिं ॥७३॥
तो होऊणं गयणम्मि हक्किओ गज्झगण सो कमरों।
रे कूडधम्मगब्विय ! मज्झ पणामं पि न करेसि ॥७४॥ 'महिससयं ता मे देसु इच्छियं इहरहा सपरिवारं । तुममेव मारिऊणं देमि बलिं भूयवग्गस्स ॥७५॥
तमपेच्छंतो कत्थइ सामरिसो गुज्झगं भणइ कुमरी । जइ आउयं पि बलियं ता मारिजइ न कोऽवि तए ॥७६॥ अह कह वि तं पि तुझं ता जाए इहरहा वि मरियब्वे ।
को मइलइ जिणधम्म पत्तमणताउ कालाओ? ॥७७॥ तो अमरिसजुत्तेणं उक्खिविउं गुज्झगेण सो कुमरो । अप्फालिओ सिलाए आसन्नमहीहरगयाए ॥७८॥ १. महिसाईयं-जे०J.॥
॥ २४१॥
२९