________________
भव
भावना प्रकरणे
दाहो सोसो सूलं सुइवयणसिर च्छिकुच्छिवियणाओ । तह जायंति जहा तं वेलुंतं पासिहं सयलो ॥ संनिहियपरियणो नरवई य संतेउरो तह सदुक्खं । विलवइ जह सयलेहिं वि रुन्नं सामंतपउरेहिं ॥३८॥ इय विलवंताण इमाण तह य कारंतयाण निस्संखे । उवयारे अणुहविडं तिब्वाईं दुहाईं सो बालो ॥३९ पेच्ताण वि पंचत्तमुवगओ तो नरेसरो झत्ति | मुच्छानिमीलियच्छो पडिओ धरणीए निचेट्टो ||४०|| तत्तो खणेण लडूण चेयणं उट्ठओ सपुरलोओ | संतेउरो सभिच्चो पलवेइ समंतिसामंतो ॥४१॥
तो काउं मयकिचं सुयस्स कालेण सो विगयसोगो । पुच्छर अइसयनाणीं कंपि सुओ मज्झ किं एसो ॥ अप्पा संजाओ ? बालेण वि किंच तह महादुक्खं । अणुहूयं अह तेणं भणियं नरनाह ! पुब्वभवे ॥ ४३ अइसयमिच्छादिट्ठी वणिओ एसो अहेसि नियधम्मे । अन्नाणकट्टनिरओ सया वि किं पुण सगिहकज्जे । धम्मच्छुलेण यतहा छव्हिओवमद्दओ आसि । तह अलियवयणनिरओ अप्पाऊ तह य रोगी य ॥ ते इमो संजाओ इच्चाइ निसामिऊण नाणिस्स । वयणाई सो नरिंदो सुयनित्र्वेण पञ्चइओ ॥ ४६ ॥ तो पालिऊण सम्मं पव्वज्जं पंचमम्मि कप्पम्मि । जाओ महिट्टियसुरो महा विदेहम्मि सिज्झिहिइ ||४७ ॥ इति बलसारनरेन्द्राख्यानकं समाप्तमिति ॥
३
बलसार
नृपपुत्रस्य
बालत्वे
मरणं
पूर्वभव
श्रवणेन
राज्ञः प्रव्रज्या च
।। २२४ ।।