________________
भव
भावना प्रकरण
आसासिऊण पुट्टा भज्जा तं वइयरं तओ तेण । कहियं च तीए सव्वं अह खयरो नरवरिंदस्स ॥१५॥ जत्तेण वणतिगिच्छं करेइ दिवोसहीहिं सिग्छ । सजसरीरं च निवं काउंविणएण तो भणइ ॥१६॥
दिन्नं तए महायस ! मह जीवं तदुवरिं च किं भणिमो ? ।
ता ससमीहियमाइससु किं पि साहेमि जं इहिं ॥१७॥ तो नरवइणा भणियं एत्तोऽवि हु किं समीहियं अन्नं । जं दंसणमुबजायइ तुम्हारिससुपुरिसेहिं समं ॥ किंतु जइ साहणिज्जं कहेसु ता कि इमति तो ग्वयरो | पभणइ न किपि तुम्हं असाहणिज्ञं निसामेह ॥ वेयड्ढे विजाहरचक्किस्स सुवन्नकेउनामस्स । मालइदेवीए चंदसेहरो नाम पुत्तोऽहं ॥२०॥ एसा य मए नामेण कुमुइणी निययमाउलयधूया । परिणीया एयाए गिद्धो खेयरनरिंदस्स ॥२१॥ पुत्तो मियंकनामो अन्नसंतो सया वि छिड्डाइं । अज इहं संपत्तो समए सह जुज्झिउं लग्गो ॥२२॥ जुझतेणं तेणं अवहरणत्थं इमीइ पट्टविओ। मगरद्धओ त्ति नामो नियबंधू सो तए निहओ ॥२३॥
निन्नासिओ मयंको मएवि समरम्मि किंतु सब्यो वि ।
मह ववसाओ विहलो हवेज जइ मह पिया कह वि ॥२४॥ हीरिजंती तुमए न रक्रिया होज ता तए मज्झ । रक्खंतेणं एवं दिन्नं जीयं च रज्जं च ॥२५॥
स्वीयबालस्य तीव्रदुःख दर्शनेन निर्विण्णस्य बलसारस्य कथा
॥ २२२॥