________________
भवभावना प्रकरणे
-जनकेन
पाशे
बद्धस्य
तम्मरणम्मि य सोओ सुयमरणाओऽवि सत्यवाहस्स । संजाओ अब्भहिओ अहऽन्नया आगओ तत्थ ॥ केवलनाणी तस्संतिए य गच्छइ समग्गपुरलोओ। वसुदत्तसत्थवाहोऽवि वयइ संसयनिरासत्थं ॥१८॥ पुट्ठो य तेण नाणी भयवं ! किं मज्झ एत्तिओ नेहो । कीरस्स तस्स उवरि भणइ तओ केवली भद्द ! ॥
सो तुज्झ सुओ पुब्बिं आसि तहा जीइ भक्विओ सावि ।
जणणी बिडालिया एवमाइ सव्वं पि सोऊण ||२०|| संविग्गो वसूदत्तो धम्म सोऊण केवलीपासे । पव्वज्जं पडिवजइ सुयं कुडम्ब ठवेऊण ॥२१॥
॥ इति वसुदत्तसार्थवाहाख्यानकं समाप्तम् ।।
शुकस्य विषये वसुदत्त
सार्थवाह
कथा
तदेवं तिरश्चामतिबहुत्वात् प्रत्येकं सर्वेषां स्वरूपस्याभिधानमशक्यत्वादुपसंहरन्नाह
इय तिरियमसंखेसुं दीवसमुद्देसु उड्डमहलोए ।
विविहा तिरिया दुक्खं च बहुविहं केत्तियं भणिमो ? ॥२४॥ हिमपरिएसुसरिसरवरेसु सीयलसमीरसुढियंगा । हिययं फुडिऊण मया बहवे दीसंति जंतिरिया ॥
॥ २०४॥