________________
भवभावना प्रकरण
तिस्रोऽपि पाठसिद्धाः ॥ अथ विशेषतः कुर्कुटमधिकृत्याह — कौतुकिना केनापि योध्यमानेषु कुर्कुटेषु प्रतिपक्षभूतस्य कुर्कुटस्य ये तीक्ष्णा नखरास्तत्प्रहारैः स्फुटितनयनो विभिन्नसर्वाङ्गश्च परकौतुकनिमित्तमनन्तशोऽपि निधनं विनाशं गतोऽसि जीव !, तदेतच्चेतसि विचिन्त्य तथा कुरु यथेदृशस्थानेषु नोत्पत्स्यसे हृति भावः ॥ अथ शुकमधिकृत्याह - कीरत्ते त्ति शुक्रजन्मनि ॥ 'तहिं' ति शुकजन्मन्येव । शेषं स्पष्टं ॥ अत्रापि संसारासमंजसतो पदर्शनार्थ जनकजनन्यादिभिर्बन्धनभक्षणादीनि शुकस्य दर्शयन्नाह - तत्रैव शुकभवे महाटव्यां द्राक्षालतामंडपेषु हिण्डमानः, शेषं सुगमं, कथानकं तृच्यते - कंचनपुरं ति नामेण पुरवरं पुत्र्वदिसिवसोहं । कंचणघडियाहरणं व जणइ जं सयलसिरिनिलयं ॥१॥ तत्व सत्थवाहो वसुदत्तो नाम रिद्धिमं वसइ । नामेण वसुमई तस्स भारिया सयलगुणकलिया । वरुणो नामेण य पाणवठ्ठहो ताण अस्थि जेट्टसुओ । पत्तो य जोवणं सो कइया वि गओ वणिज्जेण ॥ तो अजिऊण परं दविणं तुट्टो नियत्तितो तत्तो । पत्तो महाडईए सद्दलसिहाभिहाणा ||४|| तत्थ य रोगायको तिब्वो देहम्मि तस्स संजाओ । तव्वियणाए गाढं अकंतो सोऽवि चिंतेइ ॥५॥ हा देव ! किं अयंडे पहरियमेवं ? जओ अरन्नस्मि । एयम्मि महाभीमे न घरं न पिऊणि नो सयणा ॥
1
4
६
शुकत्वं
प्राप्तस्य
जीवस्य
दुःख
॥ २०२ ॥