________________
भवभावना
प्रकरणे
तत्तो य तयणुकंपाउं मणुयाज्यं उवनिबद्धं । संसारो य परित्तो विहिओ अह सो वणदवग्ग्री ॥ ५९ ॥ इंदियाई जलि अड्ढाइजाइं उवसमं वयइ । अग्गिभयविप्पमुक्का तत्तो सावयगणा सव्वे ॥ ६०॥ वति थंडिलाई मोत्तुं अह सोऽवि करिवरो जाव । चलिओ ताव किलंतो जुन्नसरीरो रुहिरभरिओ ॥ पडिओ धस त्ति धरणीथलम्मि राइंदियाइं तो तिन्नि । विसहर सियालभक्खणपमुहाओ तिब्ववियणाओ ||३२||
वासस्यं पालेत्ता सच्चाउं तं च वेयणं सम्मं । अहियासित्ता जाओ तुमभिहई सेणियस्स सुओ ॥ ६३॥ तो जड़ तिरिभवम् वि सम्मं अहियासिया तए वियणा । पाओ य न निक्खित्तो सस्यस्सुवरिं च करुणाए ॥ ६४ ॥
ताहि साहूणं वरबंभधराण चरणमाईहिं । संघट्टणं पि न सहसि कीस तुमं ? जेण तिरियदुहं ॥ ६५ ॥ आज केत्तियमिमं अनंतगुणनिज्जराफलं तह य । इय सोऊणं मेहो जाईसरणेण तं सव्वं ॥ ६६ ॥ संभरइ सयं चैव य तत्तो आनंदजलभरियनयणो । दाउं मिच्छादुक्कडमभिग्गहं गिण्हए एवं ॥ ६७ ॥ मोत्तूण अच्छिमेत्तं सव्वावयवेसु साहुवग्गेण । संघट्टिज्जंतेण वि न मए मणदुक्कडं कज्जं ॥ ६८ ॥
मेघ
कुमारजीवस्य शशको
परि दया,
मनुष्यत्वे
प्राप्तिश्च
॥। १९६ ॥