________________
भव
भावना
नकरणे
५
तो बहुदिहिंताणं जाया कप्पासपूर्णियव्व तणू । पंडरया एत्तो चिय राया चिंतइ अउज्झाए ॥३०॥ अन्नत्थ पेसियाणं न होह कइया वि एत्तियविलंबो । मह गायणाण इण्हि तु कारणेणेत्थ होयव्वं ॥३१॥ तो अन्नदि भणिओ तेणेगंतंमि सूररायसुओ । तुह भजं सीलवई वयमिच्छामो सयं दट्ठे ॥३२॥ तो सूरेण भणियं जं देवो आणवेह अह दो वि । अकहेउं पच्छन्नं गओ (आ) तहिं वाहणे सिग्धे ॥ ३३ ॥ अग्गे गंतुं सूरेण भारियाए तयं समग्गं पि । कहियं तीए वि कहिओ सच्चो वि हु पुत्र्ववत्तंत्तो ॥ ३४॥ तो सूरेण भणियं किच्चं इण्हि किमेत्थ ? तो एसा । पभणइ राया रयणीइ एत्थ आणजह तओ सो ॥ समीम गओ इरीए ताइं भूमिहरयाओ । तिन्निवि कट्टावेऊण गायणाई वरे पट्टे ||३६|| ठवियाई कसणाणाइं कुसुममालाहिं अचियाई च । सूरोऽवि निवं आणइ रयणीए गए पढमजामे ॥ कहियं भजाए भाइ सा वि पाडेह ताव पाएसु । तिन्हं पि देवयाणं देवालयपठवियाणं ॥ ३८ ॥ तो सूरो नरवणो दावेडं ताइं सयमवतो ! नरवइणाऽवि इमाई दिट्ठाई सियसरी राई || ३९ ॥ सियवत्थाई सियकुसुममालओमालियाई सव्वत्तो ।
पासु जाव पडही ता भणियं तेहिं अइसणियं ॥ ४० ॥
किन्नरगंधव्वा कोइला य अम्हे तओ तुमं देव ! । मा निवडसु पाएसुं तो रन्ना ताई पुट्ठाई ॥४१॥
74
सुरराजपुत्रकथानके चन्द्र
वदनायाः
शीलस्य
परीक्षा
॥। १८६ ॥